SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ५९ ॥ Jain Education Inter मन्धवास्तस्तस्सर्वेषु ऋतुषु सुरभिः शीतसा च छाया येषा तानि तथा, 'मंगलभत्तिचित्ता' मनानां कास्तिकादीनां अष्टानां भक्त्या-बिच्चिया चित्रं आलेखो येषां तानि तथा, "चंदावारोवा' इति चन्द्राकार:- चन्द्राकृतिः सा उपमा बेषां तानि तथा, चन्द्रमण्डलवत् वृक्षानीति भावः, "तेसि णं तोरणावं पुरंओ दो दो चामराओ पण्णचाओ, ताओ णं चामराओ चंदप्पभवइरवेरुलियणानामणिस्यणख चिवचिचित्क्त्दंडाओ बुहुमरयवदीहवालाओ संखंककुंददगरयअमममहि अफेणपुंजसण्णिमासाओ अच्छाओ जाव पडिरूवाओ" तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, सूत्रे चामरशब्दस्य खीत्वं प्राकृतत्त्वात्, तानि च चामराणि 'चंदष्पभवइरवेरलियणाणामजिरवणखचिअदंडाओ' इति चन्द्रशभ :- चन्द्रकान्तो वज्रं वैडूयं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेत्राणि च नानामणिरसानि खचितानि येषु | ईण्डेषु ते तथा, एवंरूपाश्चित्रा - नानाकारा दण्डा येषां चामराणां तानि तथा, सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, तथा 'संखंककुंददगरयअमयमहि अफेणपुंजसन्निकासाओ' इति शङ्खः-मतीतः अङ्को रत्नविशेषः 'कुंदे 'ति कुन्दपुष्पं दकरज:- उदककणाः अमृतमथितफेनपुञ्जा:-क्षीरोदजलमथनसमुत्था फेनपुंजास्तेषामिव सनिकाशः - प्रभा येषां तानि तथा, 'अच्छाओ' इत्यादि ग्राग्वत्, "तेसि णं तोरणाणं पुरओ दो दो तेलसमुग्गया पण्णत्ता कोहससुग्गा पससमुग्गा चोअसमुग्गा तगरसमुग्गा एलासमुग्गा हरिआलससुग्गा हिंदुलक्समुग्गा मणोसिलासमुग्गा अंजनसमुम्मा सबरवणामया अच्छा जाब पडिरूवा" तेषां तोरणानां पुरतो द्वौ द्वौ तैलसमुद्रको सुगन्धितैलाधारविशेषौ प्रज्ञप्ती, For Private & Personal Use Only विजयद्वारवर्णनं सू.८ ॥ ५९ ॥ arww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy