SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Jain Education Interru एवं कोष्ठादिसमुद्रका अनि वाच्या, नवरं को--विशेषः -- तमामचादि चोअं-त्वद्यामकं मन्धद्रव्ये अनं सौवीराज्ञ्जनं, अन्त्र सङ्ग्रहणिगाथा- "तेले कोड़ को पसे घोष अ तार एला व । हरिजाले हिंगुलए मनोसिका अंजणसमुगो ॥ १ ॥” इति एते सर्वेऽपि समुद्रकाः सर्वात्मना रजा इत्यादि शाक्त्, "विजय गं दारे अनुसयं चक्रशयाणं अट्ठसयं भिगझयाणं अट्ठसयं मरुलज्झायाणं अदुसर्व विगन्द्रयाणं अदृक्षयं उत्तन्झायाणं अट्ठसयं पिच्छज्झायाणं अट्ठसथं सउज्झियाणं ब्रहसवं सिंहझवाणं असयं वसहन्झचाणं असयं सेआणं चचियाणवरनामकेऊणं एवामेच | सपुधावरेणं चिजयद्दारे असीयं के सहस्वं भवतित्सिमक्वायं" अत्र व्याख्या- तस्मिन् विजयद्वारे अष्टवातं-- अष्टाधिक शतं चक्रध्वजानां प्रशालेखरूपचिन्होपेतानां ध्वजानां, एवं बृमगरुडबुकच्छचपिच्छकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकम टासमष्टशतं वतव्यं, 'एवामेव तवावरेण'ति एवामेव-अनेन प्रकारेण सह पूर्व यस्य येन वा सपूर्व सपूर्व च तदपरं च १ तेन सपूर्वापरेण पूर्वापरसमुदायेनेत्यर्थः, विजयद्वारेऽशीतं अशीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिरिति शेषः, “विजयस्स णं दारस्त्र पुरओ णव भोमा घण्णत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिजा भूमिभागा पण्णत्ता जाव मणीणं फासो, तेसि णं भोमाणं उपिं उल्लोआ पउमलया जाव सामलयाभतिचित्ता जाव सवतवणिज्जमया अच्छा जाव पडिरूबा, तेसि णं भोमाणं बहुमज्झदेसभाए जे से पंचमे भोमे तस्स नं भोमस्स बहुमज्झदेसभाए महं एगे सीहासणे पण्णसे, सीहासणवण्णओ, विजयडूसे जाव अंकुसे जाव दामा चिति” For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy