SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विजयद्वारवर्णनं सू.८ श्रीजम्बू- अत्र व्याख्या-विजयस्य द्वारस्य पुरतो नव भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तुर्याङ्गे तु 'विजयस्स णं दारस्स द्वीपशा- एगमेगाए बाहाए णव णव भोमा पण्णत्ता' इति संख्याशब्दस्य पुरतो वीप्सावचनेन उभयबाहासत्कमीलनेनाष्टादशसंन्तिचन्द्री ख्या अङ्कतो भौमानां सम्भाव्यते, तत्त्वं तु सातिशयजनगम्यमिति, तेषां च भौमानां भूमिभागः उल्लोकाश्च पूर्ववद्वक्तव्याः, या वृत्तिः तेषां च भौमानां बहुमध्यदेशभागे यत्पञ्चमं भौमं तस्य बहुमध्यदेशभागे विजयद्वाराधिपविजयदेवयोग्यं सिंहासनं ॥६॥ प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदृष्यकुम्भारमुक्तादामवर्णनं च प्राग्वत् 'उत्तरपुरच्छिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणिअसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ जाणं विजयस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहास णस्स दाहिणपुरच्छिमेणं एत्थ णं विजअस्स देवस्स अभितरिआए परिसाए अट्टण्हं देवसाहस्सीणं अट्ट भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणणं एत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणपञ्चच्छिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पञ्चत्थिमेणं एत्थ णं विजयस्स देवस्स सत्तण्हं अणीआहिवईणं सत्त भद्दासणा पण्णत्ता, तस्स णं सीहासणस्स पुरच्छिमेणं दाहिणणं पञ्चच्छिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलसआयरक्खदेवसाहस्सीणं सोलस भदासणसाहस्सीओ पण्ण ॥६०॥ Jain Education Internal For Private Personel Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy