SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ वगमूल लब्धाः कलाः २७४९५४, शष कलाशाः २९७८८४ छेदः ५४९९०८ लब्धकलानां १९ भागे योजन १४४७१ ५ उद्धरितैः शेषकलांशैर्मध्ये प्रक्षिप्तैः षष्ठी कला किश्चिद्विशेषोना विवक्षितेति । अथास्य धनु पृष्ठमाह-'तीसे इत्यादि, तस्या-उत्तरार्द्धभरतजीवाया दक्षिणपाधैं धनुःपृष्ठं अर्थादुत्तरार्द्धभरतस्य चतुर्दश योजनसहस्राणि पश्च शतान्यष्टा|| विंशत्यधिकानि एकादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण-परिधिना प्रज्ञप्तमिति शेषः, अत्र करणं यथा-1 | उत्तरार्द्धभरतस्य कलीकृत इषुः १००००, अस्य वर्गः१ शून्य ८, स च षड्गुणः ६ शून्य ८, सोऽप्युत्तरार्द्धभरतजीवावर्गेण ७५६०००००००० इत्येवंरूपेण मिश्रितो जातः ७६२ शून्य ८,एष उत्तरार्द्धभरतस्य जीवावर्गः, अस्य मूले लब्धाः कलाः २७६०४३, शेषं कलांशाः २६२१५१, छेदराशिः ५५२०२६, कलानामेकोनविंशत्या भागे १४५२८३, अत्र शेषांशानामविवक्षितत्वान्नैकादशकलानां साधिकत्वसूचा, अत्र दक्षिणार्द्धभरतादिक्षेत्रसम्बन्धिशरादिचतुष्कस्य सुखेन । परिज्ञानाय यन्त्रकस्थापना यथाक्षेत्र... शर० बाहा. जीवा. धनुःपृष्ठं दक्षिणभरतार्द्ध २३८ योजनभागः ९७३८ योज० ९७६६ योजनभागः वैताढ्यपर्वतः २८८ योजनभागः ४८८ योज०६ १०७२० योज०१३ १०७४३ योजनभागः१५ उत्तरभरतार्द्ध ५२६ योजनभागः १८९२ योज० १४४७१ योज० १५५२८ योजनभागः। eeeekke س اقداممام For Private & Personal Use Only awarjainelibrary.org Jain Education a l
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy