________________
उपक्रमा
दीनि.
श्रीजम्बू- ख्यासितशास्त्रस्य नामादिभिर्व्यसनमित्यर्थः निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगम्यतेऽनेनास्मिन्नस्माद्वीपशा
दिति वाऽनुममः-निक्षिप्तसूत्रस्यानुकूलः परिच्छेदोऽर्थकथन मितियावत् , एवं नयनं नीयतेऽनेनास्मिन्नस्मादिति वा मच:न्तिचन्द्रीया वृत्तिः
अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, एकेनैव धर्मेन पुरस्कृतेन वस्त्वङ्गीकार इत्यर्थः । उपक्रमादिवासणाकि
स्थंन्यासे किं प्रयोजनमिति', उच्यते, न ह्यनुपक्रान्तमसमीपीभूतं निक्षिप्यते न चानिक्षिप्तं नामादिभिरर्थतोऽमुनम्बते, ॥५॥18न चार्थतोऽननुगतं नयैर्विचार्यते इतीदमेव क्रमप्रयोजनं, उक्तं च-दारकमोऽयमेष उ निक्खियह जेण मासमीपस्थं
अणुगम्मइ नाणथं नाणुगमो मयमयविहूणो ॥१॥"त्ति । तदेवं फलादीयुक्तानि, साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुर्विचिन्त्यते, तत्रोपक्रमो द्विधा-लौकिक शास्त्रीयश्च, सत्र आयः पोहा-मामस्थापनाद्रबक्षेत्रकालभावभेदात्, नामस्थापने सुप्रतीते, द्रव्योपक्रमो द्विधा-आगमतो मोआगमतश्च, आगमत उपक्रमवारदार्थस्य ज्ञाता, तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मिति वचनात् , नोआगमतस्त्रिविधो-ज्ञशरीरभष्वशरीरतव्यतिरिक्तदान तत्र यदुपक्रमशब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धशिलातलादिगतं तद्भूतभावत्वात् शरीरद्रव्योषक्रमी, यस्तु पाट-13 को नेदानीमुपक्रमशब्दार्थमवबुध्यते अथ चावश्यमावस्यां भोत्स्यते स भाविभावनिबन्धमत्वात् भव्यनरीरद्रयोक्कम शरीरभव्यशरीरव्यतिरिक्तखिविधा-सचित्ताचित्तमिश्वमेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदोपाधि-19 दभिन्नत्रिविधः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव द्रव्यस्य गुणविशेषापादनं परिकर्म
MOH॥५
॥
Jan Education in
ForPrivate&Personal use Only
HOlinelibrary.org