SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 8 तस्मिन् परिकर्मणि, सञ्चित्तद्विपदद्रव्योपक्रमो यथा मनुष्याणां वर्णकर्णस्कन्धनकवृक्ष्यादिकरणं, सचित्तचतुष्पदद्रव्यो-18 पक्रमो यथा हस्त्यादीनां शिक्षाद्यापादनं सचित्तापदद्रव्योपक्रमो यथा वृक्षादेवृक्षायुर्वेदोपदेशाद् वृद्यादिगुणकरणं,19 वस्तुविनाशे पुनस्त्रिविधोऽपि सचित्तद्रव्योपक्रमस्तेषामेव मनुष्यादीनां खड्गादिभिर्विनाशकरणं, अचित्तद्रव्योपको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि यथा पद्मरागमणेः क्षारमृत्पुटपाकादिना नैर्मस्यांपादन, बस्तु विनाशे च तेषामेव विनाशनं, मिश्रद्रव्योपक्रमोऽपि द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि कटकादिभूषितपुरुषादिद्रव्यस्य गुणविशेषकरणं, वस्तुविमाशे विवक्षितपर्यायोच्छेदः, तथा क्षेत्रकालोपक्रमावपि द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र क्षेत्रम्-आकाशं तच्चामूर्त नित्यं चेति न तस्य परिकर्मरूपो विनाशरूपो या उपक्रमो परते तथापि मंचाः कोशन्तीत्यादिन्यायादुपचारेण तदाश्रितस्येक्षुक्षेत्रादेहलादिभिः परिकर्म गजबन्धमादिभिस्तु विनाश इति, एवं कालस्थापि पूर्वोक्तन्यायेन उपक्रमासम्भवेऽपि शंक्वादिच्छायादिभिर्ययथार्थपरिज्ञामं स परिकर्मणि कालोपक्रमः, यच्च ग्रहनक्षत्रादिचारैरनिष्टफलदायकतया परिणमन स विनाशे कालोपक्रमः, तथा व लौकिकी वागपि-अमुकेश ग्रहेण नक्षत्रेण वा इत्थमित्थं गच्छता विनाशितः काल इति, भावोपक्रमो द्विधा-आगमतो नोआगमसथा, आगमन उपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः "उपयोगो भाषनिक्षेष इति वचनादिति, नौआगमतो द्विधा अशान्त पर स्तश्च, सम्राघो जामातृपरीक्षकब्राह्मणीवेश्यामात्यानामिष संसाराभिवर्धिनाऽध्यवसायेब परभावोपक्रमणाम Jain Educatio n al For Private Personal Use Only |prww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy