________________
द्वीपशा
श्रीजम्बू-1 गत्या गत्यालापकव्याख्या प्राग्वत् नवरं सिंहया-सिंहगतिसमानया अतिमहता बलेनारब्धत्वात् , यच्च पूर्व ऋषभ- ३वक्षस्कारे देवनिर्वाणकल्याणाधिकारे गत्यालापककथनं यावत्पदेन अत्र च तत्कथनं विस्तरेण तद्विचित्रत्वात् सूत्रकारप्रवृत्ते
॥ मागधतीन्तिचन्द्री|रिति मन्तव्यं, यत्रैव भरतो राजा तत्रैवोपागच्छति उपागत्य चान्तरिक्षप्रतिपन्नो-नभोगतो देवानामभूमिचारित्वात्
र्थकुमारया वृत्तिः
साधनं सू. सकिंकिणीकानि-क्षुद्रघण्टिकाभिः सह गतानि पञ्चवर्णानि च वस्त्राणि प्रवरं विधिपूर्वकं यथा स्यात् तथा परिहितः॥२०॥ परिहितवान् , यथा पञ्चवर्णानि वस्त्राणि परिहितवान् तथा किंकिणीरपीत्यर्थः, किमुक्तं भवति?-किंकिणीग्रहणेन तस्य
नटादियोग्यवेषधारित्वदर्शनेन भृशं तस्य भरते भक्तिः प्रकटिता, अथवा किंकिणीसमुत्थशब्देन सर्वजनसमक्षं सेव| कोऽस्मि न तु छन्नमिति ज्ञापनार्थ तत्सहित उपागतः, अथवा सकिंकिणीकानि-बद्धकिंकिणीकानि, तद्वन्धश्च शोभा|तिशयार्थ, करतलपरिगृहीतं दशनखं शिरसावर्त्त मस्तकेऽञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयति, वर्द्धयित्वा चैवमवादीत् , अत्र प्राग्वद् व्याख्यानमिति। किमवादीदित्याह-'अभिजिए णमित्यादि, अभिजितं-आज्ञावशंवदीकृतं देवानुप्रियः-वन्द्यपादैः केवलकल्प-सम्पूर्णत्वात् केवलज्ञानसदृशं भरतं वर्ष-भरतक्षेत्र पूर्वस्यां मागधतीर्थमर्यादयामागधतीर्थ यावत् , तदहं देवानुप्रियाणां विषयवासी-देशवासी अत एवाहं देवानुप्रियाणामाज्ञप्तिकिङ्करः- ॥२०॥ आज्ञाकारी सेवकः, अहं देवानुप्रियाणां पौरस्त्यः-पूर्वदिक्सम्बन्धी अन्तं-त्वदादेश्यदेशसम्बन्धिनं पालयति-रक्षयति 3 उपद्रवादिभ्य इत्यन्तपालः पूर्वदिग्देशलोकानां देवादिकृतसमस्तोपद्रवनिवारक इत्यर्थः, 'अहण्णं देवाणुप्पिआणं'
jainelibrary.org
For Private & Personal Use Only
Jain Education Intel