________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया चिः
१वक्षस्कारे दक्षिणार्थ
॥८२॥
छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं चोअकसमुद्गकानामष्टशतं तगरसमुद्रकानामष्टशतमेलासमुद्कानामष्टशतं हरितालसमुद्गकानामष्टशतं हिंगुलकसमुद्गकानामष्टशतं मनःशिलासमुद्कानामटशतमञ्जनसमुद्कानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानां, अत्र सङ्घहणीगाथे-'वंदणकलसा भिंगारगा य आयंसगा य थाला य । पाईओ सुपइट्ठा मणगुलिया वायकरगा य॥१॥चित्ता रयणकरंडय हयगयनरकंठगा य चंगेरी। पडलगसीहासणछत्त चामरासमुगयझया य ॥२॥ अष्टशतं धूपकडुच्छुकानां सन्निक्षिप्तं तिष्ठति । उक्ता सिद्धायतनकूटवक्तव्यता, अथ दक्षिणार्द्धभरतकूटस्वरूपं पृच्छन्नाह
कहि णं भंते ! वेअड्डे पधए दाहिणभरहकूडे णामं कूडे पण्णत्ते?, गो. खंडप्पवायकूडस्स पुरच्छिमेणं सिद्धाययणकूडस्स पञ्चच्छिमेणं एत्थ णं वेअड्डपावए दाहिणड्डभरहकूडे णामं कूडे पण्णत्ते, सिद्धाययणकूडप्पमाणसरिसे जाव तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायडिंसए पण्णत्ते, कोसं उ8 उच्चत्तेणं अद्धकोसं विक्खंभेणं अब्भुग्गयमूसियपहसिए जाव पासाईए ४, तस्स णं पासायवडंसगस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिआ पण्णत्ता, पंच धणुसयाई आयामक्खिंभेणं अड्डाइज्जाहिं धणुसयाई बाहल्लेणं सधमणिमई, तीसे णं मणिपेढिआए उप्पिं सिंहासणं पण्णत्तं, सपरिवार भाणियचं, से केणढणं भंते ! एवं बुधह-दाहिणडभरहकूडे २१, गो० ! दाहिणड्डभरहकूडे ण दाहिणड्डभरहे णाम देवे महिद्दीए जाव पलिओवमहिईए परिवसइ, सेणं तत्थ चउण्हं सामाणिअसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं
Jain Education
For Private Personal Use Only
Hinalibrary.org