SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ CCCRA श्रीजम्बू AO द्वीपशान्तिचन्द्रीया वृत्तिः ॥७९॥ eeeeeeeeeace णजालपरिक्षेपं विनिर्मखत्, तथा लाइदं नाम यजूमेोमयादिना उपलेपनं उल्लोइ-कुख्यानां मालस्य च सेविका-सा दिभिः समष्टीकरणं लाउल्लोइ ताभ्यामिव महितं-पूजितं लाउल्लोइअमहिअं, यथा गोमयादिनोपपलिप्तं सेटिकादिनामिडायन 18 वक्षस्कारे च धवलीकतं यद गृहादि सश्रीकं भवति तथेदमपीति भावः, तथा 'जावझया' इति अत्र यावत्करणात वक्ष्य- नकूटवणेन माणयमिकाराजधानीप्रकरणगतसिद्धान्यतनवर्णकेऽतिदिष्टः सुधमोसभागमो वाच्यो, यावत्सिद्धायतनोपरि ध्वजा सू.३० उपवर्णिता भवन्ति, यद्यप्यत्र यावत्पदग्राह्ये द्वारवर्णकप्रतिमावर्णकधूपकडुच्छादिकं सर्वमन्तर्भवति तथापि स्थानाशून्यतार्थ किश्चित् सूत्रे दर्शयति-तस्स णं सिद्धायतणस्स' इत्यादि, तस्य-सिद्धायतनस्य तिसृणां दिशां समाहार-31 विदिक् तस्मिन् , अनुस्वारः प्राकृतत्वात् , पूर्वदक्षिणोत्तरविभागेषु त्रीणि द्वाराणि प्रज्ञप्तानि, तानि द्वाराणि पञ्चधनु:शतान्यूर्वोच्चत्वेन अर्धतृतीयानि धनुःशतानि विष्कम्भेन, तावन्मात्रमेव प्रवेशेन, अर्द्धतृतीयानि धनु शतानीत्यर्थः, 'सेआ वरकणगथूभिआगा' इतिपदोपलक्षितो द्वारवर्णको मन्तव्यो विजयद्वारवद् यावद्धनमालावर्णनम् । अत्रैव भूभागवर्णनायाह-'तस्स म' मित्यादि सुगम, सिद्धाययणस्स' इत्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको देवच्छन्दको-देवोपवेशस्थानं प्रज्ञप्तः, अत्रानुक्तापि आयामविष्कम्भाभ्यां देवच्छन्दकसमाना ॥७९॥ उच्चस्त्वेन तु तदर्द्धमाना मणिपीठिका सम्भाव्यते, अन्यत्र राजप्रश्नीयादिषु देवच्छन्दकाधिकारे तथाविधमणिपी| ठिकाया दर्शनात् यथा सूर्याभविमाने 'तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णता M Jain Education w For Private Personal Use Only a l .jainelibrary.org MOI
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy