________________
seeeeeeeeeeeeeeeeed
आणिद्धोभासाओ तिवाओ तिबोभासाओ किण्हाओ किण्हच्छायाओ णीलाओ णीलच्छायाओ हरिआओ हरिअच्छायाओ सीआओ सीअच्छायाओ णिद्धाओ णिद्धच्छायाओ तिवाओ तिबच्छायाओ घणकडिअडच्छायाओ वाचनान्तरे घणकडिअकडच्छायाओ महामेहणिकुरंबभूयाओ रम्माओ' इति, इदं च सूत्रं प्राक् पद्मवरवेदिकावनवर्णनाधिकारे लिखितमपि यत्पुनलिखितं तदतिदेशदर्शितानां सूत्रे साक्षाद्दर्शितानां च वनवर्णकविशेषणपदानां विभागज्ञापनार्थमिति, सूत्रे कानिचिदेकदेशग्रहणेन कानिचित्सर्वग्रहणेन कानिचित्क्रमेण कानिचिदुत्क्रमेण साक्षाल्लिखितानि सन्ति, तेन मा भूद्वाचयितणां व्यामोह इति. सम्यक्पाठज्ञापनाय वृत्तौ पुनर्लिख्यते,-'रयमत्तछप्पयकोरगभिंगारकोंडलगजीवंजीवगनंदीमुहकविलपिंगलक्खगकारंडवचक्कवायकलहंससारसअणेगसउणगणमिहुणविअरिआओ सहुण्णइअमहुसरणादिआओ संपिडिअत्ति-संपिंडिअदरियभमरमहुकरपहकरपरिलिंतमत्तच्छप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागाओ, णाणाविहगुच्छत्ति-णाणाविहगुच्छगुम्ममंडवगसोहिआओ, वावीपुक्खरिणीदीहिआसु अ सुणित्ति-वावीपुक्खरिणीदीहिआसु अ सुणिवेसिअरम्मजालघरयाओ विचित्तत्ति-विचित्तसुहकेउभूआओ अभितत्ति-अम्भितरपुप्फफलाओ बाहिरपत्तोच्छण्णाओ पत्तेहि अ पुप्फेहि अ उच्छण्णपरिच्छण्णाओ साउत्ति-साउफलाओ णिरोगकत्ति-णिरोगयाओ, सबोउअपुष्फफलसमिद्धाओ पिंडिमत्ति-पिंडिमनीहारिमं सुगंधिं सुहसुरभि मणहरं च महया गंधद्धणि मुअंतीओ जाव पासादीआओ इति, व्याख्या प्राग्वत् , नवरं रतमत्ताः-सुरतोन्मादिनो ये षट्पदाद्या जीवा इत्यादि, एवमेव हि सूत्रकाराः पदैकांश
Jain Education Inti
al
For Private Personal Use Only
N
w.jainelibrary.org