SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या पुचिः ॥९९॥ Jain Education Int ग्रहणतः 'एवं जाव तहेव इच्चाइ वण्णओ सेसं जहा' इत्यादिपदाभिव्यङ्ग्यैरतिदेशैर्दर्शितविवक्षणीयवाच्याः सूत्रे लाघवं दर्शयंति, यत उक्तं निशीथभाग्ये षोडशोदेशके - " कत्थइ देसग्गहणं कत्थइ भण्णंति निरवसेसाई । उक्कमकमजुत्ताइं | कारणवसओ निरुत्ताई ॥ १ ॥ [ कुत्रचिद्देशग्रहणं कुत्रचित् भण्यन्ते निरवशेषाणि । उक्रमक्रमयुक्तानि कारणवशतो निरुक्तानि ॥ १ ॥] अथात्र वृक्षाधिकारात् कल्पद्रुमखरूपमाह तीसे णं समाए भरहे वासे तत्थ तत्थ तर्हि तहिं मत्तंगाणामं दुमगणा पण्णत्ता, जहा से चंदप्पभा जाव छण्णपडिच्छणा चिट्ठति, एवं जाव अणिगणाणामं दुमगणा पण्णत्ता ( सूत्रं० २० ) 'तीसे ण' मित्यादि, तस्यां समायां भरते वर्षे तत्र तत्र देशे - तस्मिन् २ प्रदेशे मत्तं मदस्तस्याङ्गं - कारणं मदिरारूपं येषु ते मसाङ्गा नाम द्रुमगणाः प्रज्ञताः, कीदृशास्ते इत्याह-यथा ते चन्द्रप्रभादयो मद्यविधयो बहुप्रकाराः, सूत्रे चैकवचनं प्राकृतत्वात् यावच्छन्नप्रतिच्छन्नास्तिष्ठन्तीति, एवं यावदनग्ना नाम द्रुमगणाः प्रज्ञप्ता इति, अत्र सर्वो यावच्छब्दाभ्यां सूचितो मत्ताङ्गादिद्रुमवर्णको जीवाभिगमोपाङ्गानुसारेण भावनीयः, स चायं 'जहा से चंदप्पभामणिसिलागवरसीधुवरवारुणिसुजायपत्तपुप्फफलचो अणिज्जास सारब हुदवजुत्तिसंभारकालसंधिआसवा महुमेरगरिट्ठाभदुद्धजातिपसशतल्लगसताउ खज्जूरिमुद्दि आसार काविसायणसुपक्कखोअरसवरसुरा वण्णगंधरसफरिसजुत्ता बलवीरिअपरिणामा मज्जविही बहुप्पगारा तहेव ते मसंगावि दुमगणा अणेगबहुविविहवीससापरिणयाए मज्जविहीए उववेया फलेहिं पुण्णा वीसंदंति For Private & Personal Use Only २वक्षस्कारे कल्पद्रुमा धिकारः सू. २० ॥ ९९ ॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy