SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- 18श्चैवम्- मूलप्रासादेन सह सर्वसंख्यया पञ्चाशीतिः प्रासादाः ८५, अथात्र सभापञ्चकं प्रपंचयितुकामः सुधर्मा- ४वक्षस्कारे द्वीपशानिन्दा-1 सभास्वरूप सं. निरूपयति-'तेसि णमित्यादि, तयोर्मूलप्रासादावतंसकयोरुत्तरपूर्वस्यां-ईशानकोणेऽत्रैतस्मिन् भागे । यमकृपर्वत या वृतिः कोवयोयोग्ये सुधर्मे नाम सभे प्रज्ञप्ते, सुधर्माशब्दार्थस्तु सुष्ठ-शोभनो धर्मो-देवानां माणवकस्तम्भवर्ति- सू. ८८ ॥३२२॥ जिनसक्थ्याशातनाभीरुकत्वेन देवाङ्गनाभोगविरतिपरिणामरूपो यस्यां सा तथा, वस्तुतस्तु सुष्टु-शोभनो धर्मोराजधर्मः समन्तुनिमन्तुनिग्रहानुग्रहस्वरूपो यस्यां सा तथा, ते चार्द्धत्रयोदशयोजनान्यायामेन सक्रोशानि षट् योजनानि विष्कम्भेन नवयोजनान्यूर्वोच्चत्वेन, अत्र लाघवार्थ सभावर्णकसूत्रमतिदिशति, अनेकस्तम्भशतसन्निविष्टे इत्यादिपदसूचितः सभावर्णको जीवाभिगमोक्तो ज्ञेयः, स चैवं-'अणेगखम्भसयसण्णिविट्ठाओ अब्भुग्गयसुकयवइर|वेइआतोरणवररइअसालभंजिआसुसिलिट्ठविसिट्ठसंठिअपसत्थवेरुलिअविमलखंभाओ णाणामणिकणगरयणखचिअउज्जलबहुसमसुविभत्तभूमिभागाओ ईहामिगउसभतुरगणरमगरविहगवालगकिंनररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ताओ खंभुग्गयवइरवेइआपरिगयाभिरामाओ विज्जाहरजमलजुअलजंतजुत्ताओविव अच्चीसहस्समालणीआओ रूवगसहस्सकलिआओ भिसमाणीओ भिब्भिसमाणीओ चक्खुल्लोअणलेसाओ सुहफासाओ सस्सिरीअरूवाओ कंचणम- ॥३२२॥ णिरयणभिआगाओ जाणाविहपंचवण्णघंटापडागपरिमंडिअअग्गसिहराओ धवलाओ मरीइकवयविणिम्मुअंतीओ W Jan Education ! For Private Personel Use Only i nelibrary.org .
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy