SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ पखिणिक्खमइ जाव उत्तरपुरस्थिमं दिसिं गंगादेवीभवणाभिमुहे पयाए आदि होत्था, सञ्छन सबा सिंधुवत्तवया जाव नवरं कुंभट्टसहस्सं रयणचित्तं गाणामणिकणारयणभत्तिचित्ताणि अ दुवे कणगसीहासणाई सेसं तं चेव जाव महिमत्ति ( सूत्रं ६४) 'तए णमित्यादि, ततः स भरतो राजा तदिव्यं चकरलं इक्षिणादिशि बैताज्यपर्वताभिमुखं प्रयातं पश्यति, दृष्टा च | प्रमोंदादि तावद् वक्तव्यं यावद् भरतो यत्रैव वैताव्यस्य पर्वतस्योत्तस्पार्थवी नितम्बः-कटकस्तत्रैवोपागच्छति, उपागत्य |च वैताब्यस्ख पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनायाम यावत्पदकरणात् नक्योजनविस्तीर्णमित्यादिकं | स्कन्धावारमिवेशादि वाच्यं, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधविशेषणानि सर्वाणि वाच्यानि, नमिविनम्यो:-श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोर्विद्याधरराज्ञोः साधनायाष्टमभकं प्रगृह्णाति प्रगृह्य च पौषधशालायां यावच्छब्दात् पौषधिकादिविशेषणविशिष्टो नमिविनमिविद्याधरराजानौ मनसि कुर्वाणो मनसि कुर्वाणस्ति ति, एते खगा अनुकम्प्याः एतेषामुपरि घाणमोक्षणेन प्राणदर्शनं न क्षत्रियधर्म इति सिन्ध्वादिसुरीणामिवानयोर्म-15 नसि करणमात्ररूपे साधनोपाये प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु हेमचन्द्रसूरिभिरादिनाथचरित्रे | शरमोचनादि चूर्णिकृता तु युद्धमात्रं द्वादशवर्षावधि अण्णे भणंतीत्युक्त्वा उक्तं तन्मतान्तरमवसेयमिति, अत्रा-1 ७||न्तरे यजातं तदाह-'तए णमित्यादि, तस्य भरतस्याष्टमभक्ते परिणमति सति नमिविनमी विद्याधरराजानौ दिव्यया । दिव्यानुभावजनितत्वात् मत्या-झानेन चोदितमती-प्रेरितमतिको अवधिज्ञानाद्यभावेऽपि यत्तयोर्भरतमनोविषयक Jain Education For Private Personel Use Only Ee
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy