________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२५१॥
Jain Education Inter
पोसहसालाए जाव प्रभिविणमिविज्ञाहररायाणो मणसी करेमाणे २ चिट्ठइ, तर णं तस्स भरहस्स रण्णो अट्टमभन्त्तति परिणममाणंसि णमित्रिणमीविज्जाहररायाणो दिव्वाए मईए चोइअमई अण्णमण्णस्स अंतिअं पाउब्भवंति २ त्ता एवं व्यास - उप्पण्णे खलु भो देवाणुप्पि ! जंबुद्दीवे दीवे भरहे वासे भरहे राया चाउरंतचकवट्टी तं जीअमेअंती अपच्चुणामणागयाणं विज्जाहररा-ई चक्कवट्टीणं उवत्थाणिअं करेत्तए, तं गच्छामो णं देवाणुप्पि ! अम्हेवि भरहस्स रणमो उवत्थाणिअं करेमो इति कट्टु विणमी णाऊणं चकवट्टि दिवाए मईए चोइअमई माणुम्माणप्पमाणजुत्तं तेअस्सि रूवलक्खपाजुत्तं ठिअजुङ्गणकेसवद्विअणहं सर्वरोगणासण बलकरिं इच्छिअसीउण्डफासजुत्तं - तिसु तणुअं तिसु तंबं तिवलीगतिउण्णयं तिगंभीरं । तिसु कालं तिसु सेअं तिआयतं ति अ विच्छिण्णं ॥ १ ॥ समसरीरं भरहे वासंमि सङ्घमहिलप्पहाणं सुंदरथणजघणवरकरचलणणयणसिरसिजदसणजणहिअयरमणमणहरिं सिंगारागार जात्र जुत्तोवयारकुसलं अमरवहूणं सुरूवं रूवेणं अणुहरंतीं सुभहं भहंनि जोवणे वट्टमाणिं इत्थीरयणं णमी अर यणाणि य कङगाणि य तुडिआणि अ गेण्हइ २ त्ता ताए उक्ट्ठिाए तुरिआए जाव उद्धआए विज्जाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति २ त्ता अंतलिक्खपडिवण्णा सखिखिणीयाई जाव जएणं विजएणं वद्धावेति २ ता एवं क्यासी - अभिजिए णं देवाणुपिआ ! जान अम्हे देवाणुप्पिआणं आणत्तिकिंकरा इतिकट्टु तं पडिच्छंतु णं देवाणुप्पिआ ! अम्हं इमं जाव विणमी इत्थीरयणं मी रयणाणि समप्पेइ । तए णं से भरहे राया जाव पडिविसनेइ २ ता पोसहसालाओ पडिणिक्खमइ २ सा मज्जणघरं अणुपबिसइ २ त्ता भोअणमंडवे जाव नमिविनमीणं विज्जाहरराईणं अट्ठाहिअमहामहिमा, तए णं से दिवे चकरयणे आहघरसालाओ
For Private & Personal Use Only
३ वक्षस्कारे | नमिविनमिसाधनं स्त्रीरत्नातिः
सू. ६४
॥२५१ ॥
ainelibrary.org