SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ SececeA श्रीजम्बू ॥२९॥ असंपत्ता समाणी पञ्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे ४वक्षस्कारे द्वीपशा- जगई दालइत्ता पञ्चत्थिमेणं लवणसमुदं समप्पेइ, रोहिंअंसा णं पवहे अद्धतेरसजोषणाई विक्खंभेणं कोसं उब्वेहेणं तयणंतरं च पद्मइदनिन्तिचन्द्री- णं मायाए २ परिवद्धमाणी २ मुहमूले पणवीसं जोअणसयं विक्खंभेणं अद्धाइजाई जोअणाई उच्चेहेणं उभओ पासिं दोहिं पउमवर IS गताः गङ्गाया वृत्तिः वेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ता ( सूत्र ७४) सिन्धुरोहि तांशाः सू. 'तस्स ण'मित्यादि, तस्य-पद्मद्रहस्य पौरस्त्येन तोरणेन गङ्गा नाम्नी महानदी-स्वपरिवारभूतचतुर्दशसहस्रनदी-18 ७४ सम्पदुपेतत्वेन स्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी, एवं सिन्ध्वादिष्वपि ज्ञेयं, प्रव्यूढा-निर्गता सती पूर्वाभि मुखी पञ्च योजनशतानि पर्वतोपरीत्यर्थः अथवा णमिति प्राग्वत् पर्वते गत्वा गङ्गावर्तननाम्नि कूटे, अत्र सामीप्ये || सप्तमी वटे गावः सुशेरते इत्यादिवत्, गङ्गावर्तनकूटस्याधस्तादावृत्ता सती प्रत्यावृत्त्येत्यर्थः, पञ्चयोजनशतानि त्रयो विंशत्यधिकानि त्रींश्चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महान् यो घटस्तन्मुखादिव प्रवृ. |त्तिः-निर्गमो यस्य स तथा तेन, अयमर्थः-यथा घटमुखाजलौघो निर्यन् खुभिखुभितिशब्दायमानो बलीयांश्च नियति तथाऽयमपीति, मुक्तावलीनां-मुक्तासरीणां यो हारस्तत्संस्थितेन तत्संस्थानेनेत्यर्थः सातिरेकं योजनशतं क्षुद्रहिमवच्छि-II ॥२९॥ खरतलादारभ्य दशयोजनोद्वेधप्रपातकुण्डं यावद्धारापातात् मानमस्येति सातिरेकयोजनशतिकस्तेन. तथा प्रपातेनप्रपतज्जलौघेन, अत्र करणे तृतीया, प्रपतति-प्रप्रातकुण्डं प्रामोतीत्यर्थः, दक्षिणाभिमुखगमनपश्चयोजनशतादिसड्ख्या Jain Education in For Private & Personal Use Only Objainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy