________________
Jain Education
ational
अद्धाइज्जाई अड्डाइज्जाई जोअणसयाई विक्खम्भेणंति, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समन्ता संपरिक्खित्ते दुण्हवि वण्णओ भाणिअव्वो किन्हे किन्होभासे जाव देवा आसयन्ति सयन्ति, मन्दरस्स णं पव्वयस्स पुरत्थिमेनं भद्दसालवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं महं एगे सिद्धाययणे पण्णत्ते पण्णासं जोअणाई आयामेणं पणवीसं जोअणाई विक्खम्भेणं छत्तीसं जोअणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठे वण्णओ, तस्स णं सिद्धाययणस्स तिदिसिं तओ द्वारा पं० तेणं द्वारा अट्ठ जोअणाई उद्धं उच्चत्तेणं चत्तारि जोअणाई विक्खम्भेणं तावइयं चैव पवेसेणं सेआ वरकणगथूमिआगा जाव वणमाओ भूमिभागो अभाणिअवो, तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णत्ता अट्ठजोअणाई आयामविक्खम्भेणं चत्तारि जोअणाई बाहलेणं सव्वरयणामई अच्छा, तीसे णं मणिपेढिआए उवरिं देवच्छन्दए अट्ठजोअणाई आयामविक्खस्भेणं साइरेगाईं अट्ठजोअणाई उद्धं उच्चत्तेणं जाव जिणपडिमावण्णओ देवच्छन्द्गस्स जाव धूवकडुच्छुआणं इति । मन्दरस्स णं पव्वयस्स दाहिणणं भद्दसालवणं पण्णासं एवं चउद्दिसिंपि मन्दरस्स भद्दसालवणे चत्तारि सिद्धाययणा भाणिअवा, मन्दरस्स गं पचयस्स उत्तरपुरत्थिमेणं भद्दसालवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं चत्तारि णन्दापुक्खरिणीओ पण्णत्ताओ, तं-उमा १ परमप्पा २ चेव, कुमुदा ३ कुमुदप्पभा ४, ताओ णं पुक्खरिणीओ पण्णासं जोअणाई आयामेणं पणवीसं जोअणाइं विक्खम्भेणं दसजोअणाईं उबेद्देणं वण्णओ वेइआवणसंडाणं भाणिअव्वो, चउद्दिसिं तोरणा जाव तासि णं पुक्खरिणीणं बहुमज्झदेसभा ए एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवर्डिसए पण्णत्ते पञ्चजोअणसयाई उद्धं उच्चत्तेणं अद्धाइज्जाई जोअणसयाई विक्खंभेणं, अब्भुग्गयमूसिय एवं सपरिवारो पासायवर्डिसओ भाणिअव्वो, मंदरस्स णं एवं दाहिणपुरत्थिमेणं पुक्खरिणीओ उप्पल
For Private & Personal Use Only
www.jainelibrary.org