SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-18|णानि प्रज्ञप्तानि तानि तोरणानि नानांमणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि तानि च 48 वक्षस्कारे द्वीपशा- कदाचिञ्चलानि स्थानभ्रष्टानीत्यर्थः अथवा अपदपतितानि भवेयुरिति सन्निविष्टानि-सम्यग् निश्चलतया अपदपरिहारेण च पदनिन्तिचन्द्री-18 निविष्टानि, ततो विशेषणसमासः, विविधा-नानाविच्छित्तिकलिता मुक्ताः-मुक्ताफलानि अन्तराशब्दोऽगृहीतवीप्सोऽपि गताःगङ्गाया वृचिः सामर्थ्याद्वीप्सां गमयति, अन्तरान्तरा ओअविआ-आरोपितानि यत्र तानि तथा विविधैस्तारारूपैः-तारिकारूपैरुपचि-18 सिन्धुरोहि॥२९२॥ तानि, तोरणेषु हि शोभार्थं तारिका निबध्यन्ते इति प्रतीतं लोकेऽपि, ईहामृगाः-वृकाः ऋषभा-वृषभाः व्याला तांशाः सू. ७४ : भुजगाः रुरवो-मृगविशेषाः शरभा-अष्टपदाः चमरा-आटव्या गावः वनलता-अशोकादिलताः प्रतीताः पद्मलतापद्मिन्यः शेष प्रतीतं, एतासां भक्तयो-विच्छित्तयस्ताभिश्चित्राणि, स्तम्भोद्गतया-स्तम्भोपरिवर्त्तिन्या वज्रवेदिकया परिगतानि-परिकरितानि सन्ति यानि अभिरामाणि-अभिरमणीयानि तानि तथा, विद्याधरयोः-विशिष्टशक्तिमत्पुरुषविशेषयोर्यमलं-समश्रेणीकं युगलं-द्वन्द्वं तेनैव यन्त्रण-सश्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तानि, आर्षत्वाच्चैवंविधः समासः, अथवा प्राकृतत्वेन तृतीयालोपात् विद्याधरयमलयुगलेनेवेति, शेषं पूर्ववत्, अर्चिषां-मणिरत्नप्रभाणां सहर्मालनीयानि-परिवारणीयानि रूपकसहस्रकलितानीति स्पष्टं, भृशं-अत्यर्थ मान-प्रमाणं येषां तानि तथा, 'भिब्भि 18|॥२९॥ S||समाण'त्ति 'भासेर्भिस' (श्रीसिद्ध० अ०८ पा० ४ सू० २०३ ) इत्यनेन भिसादेशे प्रकृष्टार्थप्रत्यये च रूपसिद्धिः, 18 अत्यर्थ देदीप्यमानानि लोकने सति चक्षुषो लेश:-श्लेषो यत्र तानि त्रिपदो बहुव्रीहिः, पदविपर्यासः प्राकृतत्वात्, Jain Education Inte l For Private & Personal use only jainelibrary.org TION
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy