________________
Seroeserverse
पृथुत्वबिषयकावाक्षेपपरिहारौ तथैव वाच्यौ, नवस्मष्टमतो दक्षिणतः इदं निषधासनमित्यर्थः, झरिसाहकर उतरतो नीलवदासन्न, अस्य राजधानी यथैव दक्षिणेन चमरचञ्चा राजधानी तथैव ज्ञेया, कनकसौवस्तिककूटको रिप्रेणचलाहके दिकुमार्यों द्वे देवते, अवशिष्टेषु विद्युत्मभादिषु कूटेषु कूटसदृशनामानो देवा देच्यश्च सजधान्यो दक्षिणेन, यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायो सिद्धहरिस्सहकूटवर्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च प्रागमिहितास्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रममाग्नेग्यो नैर्ऋत्यां च वक्तुमुचिततस्तथापि प्रस्तुतसूत्रसम्बन्धियावदादशेषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च तथादर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेनेत्यलेखि । अथास्य नामनिमित्तं पिपृच्छिषुराह-से केणटेण' मित्यादि, उत्तरसूत्रे विद्युत्प्रभो वक्षस्कारपर्वतो विद्युदिव रक्तस्वर्णमयत्वात् सर्वतः समन्तादधभासते द्रष्ट्रणां चक्षुषि प्रतिभाति यदयं विद्युत्प्रकाश इति, एतदेव दृढयति-भास्वरत्वादासन्नं वस्तु द्योतयति, स्वयं च प्रभासते-शोभते, तेन विद्युदिव प्रभातीति विद्युत्प्रभा, विद्युत्प्रभश्चात्र देवः परिवसति तेन विद्युत्प्रभः, शेष प्राग्वत् ॥ अथ महाविदेहस्य दाक्षिणात्यपश्चिमनामानं तृतीयं विभागं वक्तुं तद्गतविजयादीनाह--
एवं पम्हे विजए अस्सपुरा रायहाणी अंकावई क्खारपब्वए १, सुषम्हे विजए सीहपुरा सयहाणी खीसेझ माणई २, महापम्हे विजए महापुरा रायहाणी पम्हाबई वक्खारपब्वए ३, पम्हगाबई विजए विजयपुस रायहाणी मीअसोआ महामई ४, संबे विजए अवराइआ
JainEducation Inted
For Private & Personal Use Only
ainelibrary.org