________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥२९॥
४वक्षस्कारे पद्मइदनिगंता: गङ्गासिन्धुरोहितांशाः सू.
स्मिन् योजने गते जलवृद्धिः, अथ मूलाद्योजनद्वयान्ते यदा वृद्धिातुमिष्यते तदा दश धनूंषि द्विकेन गुण्यन्ते जातानि २० एतावती प्रवहादुभयपार्श्वयोजनद्विकान्ते वृद्धिः स्यात्, अस्याश्चा॰ १०, एतावत्येकपाधै वृद्धिः, एवं सर्वत्र भाव्यं । अथ गङ्गायामादीन्यन्यत्रावतारयति-'एवं सिंधु'इत्यादि, एवं सिन्ध्वा अपि स्वरूपं नेतव्यं यावत्तस्य पद्मद्रहस्य पाश्चात्येन तोरणेन सिन्धुमहानदी निर्गता सती पश्चिमाभिमुखी पञ्चयोजनशतानि पर्वतेन गत्वा सिन्ध्वावर्तनकूटे आवृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रीश्चैकोनविंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तिकेन यावत्प्रपातेन प्रपतति, सिन्धुमहानदी यतः प्रपतति अत्र महती जिबिका वाच्या, सिन्धुमहानदी यत्र प्रपतति तत्र सिन्धुप्रपातकुण्डं वाच्यं, तन्मध्ये सिन्धद्वीपो वाच्योऽर्थः स एव यथा गङ्गाद्वीपप्रभाणि | गङ्गाद्वीपवर्णाभानि पद्मानि तथा सिन्धुद्वीपप्रभाणि सिन्धुद्वीपवर्णाभानि पद्मानि सिन्धुद्वीप इत्युच्यते, अत्र यावत्पर्यन्तं सूत्रं वाच्यं तथाह-यावदधस्तमिस्रागुहाया इत्यादि, अत्र यावत्करणादिदं-तस्स णं सिन्धुप्पवायकुंडस्स दक्खिणिल्लेणं तोरणेणं सिन्धुमहाणई पवूढा समाणी उत्तरद्धभरहवासं एजेमाणी २ ससिलासहस्सेहिं आपूरेमाणी २' इति संग्रहः, | अधस्तमिस्रागुहाया वैताढ्यपर्वतं दारयित्वा 'देशदर्शनाद्देशस्मरण'मिति 'दाहिणद्धभरहवासस्स बहुमज्झदेसभागं गंता' इति पदानि बोध्यानि, पश्चिमाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहौः समग्रा-पूर्णा जगतीमधो दारयित्वा | पश्चिमायां लवणसमुद्रं समुपसर्पति, शेष-उतातिरिक्त प्रवहमुखमानादि तदेव-गङ्गामानसमानमेव ज्ञेयम्, अथ पद्म
S
॥२९॥
Jain Education
a
nal
For Private Personal Use Only
nelibrary