SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ शिक्षेत्रसमासवृत्तौ पद्मदहतोरणनिर्गमपरत्वेनैव व्याख्यानात्, एवमुद्वेधेऽपि ज्ञेयं, मात्रया २-क्रमेण २ प्रतियोजन | समुदितयोरुभयोः पार्वयोर्धनुर्दशकवृद्ध्या प्रतिपावं धनुःपञ्चकवृद्ध्येत्यर्थः परिवर्द्धमाना २ मुखे-समुद्रप्रवेशे द्वापष्टिं योजनानि अर्द्धयोजनं च विष्कम्भेन, प्रवहमानान्मुखमानस्य दशगुणत्वात् , सक्रोशं योजनमुद्वेधेन सार्द्धद्वाषष्टियोजनप्रमाणमुखव्यासस्य पञ्चाशत्तमभागे एतावत एव लाभात् , उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां वनखण्डाभ्यां च | सम्परिक्षिप्ता गङ्गेत्यर्थः, प्रतियोजनधनुर्दशकवृद्धिस्त्वेयम्-मुखव्यासात् प्रवहव्यासेऽपनीतेऽवशिष्टे धनूरूपे कृते सरिदायामेन भक्के लब्धं इष्टप्रदेशगतयोजनसङ्ख्यया गुण्यते यावत् स्यात्तावत्युभयपार्श्वयोवृद्धिर्वाच्या, तथाहि-गङ्गायाः प्रवहे व्यासः योजन ६ क्रोश १ मुखे तु योजन ६२ क्रोश २, तत्र मुखव्यासात् प्रवहव्यासेऽपनीते जातं योजन ५६ क्रोश १, योजनानां च क्रोशकरणाय चतुभिर्गुणने उपरितनैकक्रोशप्रक्षेपे च जातः २२५ क्रोशे च धनुषां सहस्रद्वयमिति सहस्रद्वयेन गुण्यन्ते जातानि धनूंषि ४५००००, ततः पञ्चचत्वारिंशता सहस्रर्भज्यन्ते लब्धानि १० धनूंषि एकेन गुण्यन्ते जातानि १०, 'एकेन गुणितं तदेव भवतीति न्यायात् , एतावती च समुदितयोरुभयोः पार्श्वयोः प्रवहादेक १ यत्तु 'छज्जोयण सकोस'मिति क्षेत्रसमासगाथा व्याख्यानयता श्रीमलयगिरिसूरिणा 'प्रवहे-पग्रहदाद्विनिर्गमे षट्योजनानि सक्रोशानि गङ्गानद्या विस्तार' इति भणितं तत् मकरमुखजिहिकाया विनिगमं यावत् अविशेषेण विवक्षणात् , अन्यथा 'गङ्गासिंधू ण महाणईओ पणवीस गाउयाई-तथा गंगासिंधू णे महाणईओ पवहे साइरेग चउवीस कोसे वित्थरेण पण्णत्ताओ'त्ति समवायाझेन सह विरोधः स्यात् (ही. वृत्ती )। Jain Education in For Private Personel Use Only Hijainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy