________________
श्रीजम्बू
विक्षस्कारे भरतस्य केवलं श्रामण्यं मोक्षश्व
माणीहिं २ ईहापोहमग्गणगवेसणं करेमाणस्स तयावरिजाणं कम्माणं खएणं कम्मरयविकिरणकर अपुवकरणं पविट्ठस्स अणंते अणु- द्वीपशा- त्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पण्णे, तए णं से भरहे केवली सयमेवाभरणालंकारं ओमुअइ न्तिचन्द्री
२त्ता सयमेव पंचमुट्टि लोअं करेइ २ चा आयंसघराओ पडिणिक्खमइ २त्ता अंतेउरमझमझेणं णिग्गच्छइ २त्ता दसहिं या वृत्तिः
रायवरसहस्सेहिं सद्धिं संपरिबुडे विणीअं रायहाणिं मझमझेणं णिग्गच्छइ २ ता मझदेसे सुहंसुहेणं विहरइ २ ता जेणेव अट्ठा॥२७८॥
वए पवते तेणेव उवागच्छइ २ त्ता अट्ठावयं पव्वयं सणि २ दुरूहइ २ त्ता मेघघणसण्णिकासं देवसण्णिवायं पुढविसिलावट्टयं पडिलेहेइ २ ता संलेहणासूसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकंखमाणे २ विहरइ, तए णं से भरहे केवली सत्तत्तरि पुरसयसहस्साई कुमारवासमज्झे वसित्ता एग वाससहस्सं मंडलिअरायमझे वसित्ता छ पुव्वसयसहस्साई वाससहस्सूणगाई महारायमझे वसित्ता तेसीइ पुव्वसयसहस्साई अगारवासमझे वसित्ता एग पुव्वसयसहस्सं देसूणगं केवलिपरिआर्य पाउणित्ता तमेव बहुपडिपुणं सामनपरिआयं पाउणित्ता चउरासीइ पुव्वसयसहस्साई सव्वाउ* पाउणित्ता मासिएणं भत्तेणं अपाजएणं सवणेणं णक्खत्तेणं जोगमुवागएणं खीणे वेअणिज्जे आउए णामे गोए कालगए वीइकते समुज्जाए छिण्णजाइजरामरणबन्धणे सिद्धे बुद्धे मुत्ते परिणिव्वुडे अंतगडे सव्वदुक्खप्पहीणे ॥ इति भरतचकिचरितं ( सूत्र ७०)
'तए णमित्यादि, ततो-वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं स भरतो राजा अन्यदा कदाचिद्यत्रैव 18 मजनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छशीव प्रियदर्शनो नरपतिर्मजनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य च
स्ववेषसौन्दर्यदर्शनार्थ यत्रैवादर्शगृहं यत्रैव च सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखो
eeeeeeeeeeee
|॥२७८॥
Jain Education inte
For Private Persone
Only
www.painelibrary.org