________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥१२९॥
परमुत्सर्पिणीप्रथमसमयादौ तेनैव क्रमेण वर्द्धन्ते इति सर्व सम्यक्, एवं पीतादिषु वर्णेषु गन्धरसस्पर्शेषु च वयासम्म वमागमाविरोधेन भावनीयं, तथा अनन्तैः संहननपर्यवैरिति-संहननानि-अस्थिनिचयरचनाविशेषरूपाणि वज्रऋषभ- द्वितीयारनाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्तभेदात् षट्, प्रस्तुते चारके आद्यमेव ग्राह्यं ऋषभनाराचादीमाम-18
कःसू. २६ भावात् , अन्यत्र यथासम्भवं तानि ग्राह्याणि, तत्पर्यवा अपि तथैव हापनीयाः, संहननेनैव शरीरे दाय॑मुपजायते, तच्च सर्वोत्कृष्टं सुंघमसुषमाद्यसमये, ततः परमनन्तैरनन्तैः पर्यवैः समये २ हीयत इति, तथा संस्थानानि-आकृतिरूपाणि समचतुरस्रन्यग्रोधसादिकुब्जकवामनहुण्डभेदात् पोढा, तच्च तत्र प्रथमे समये सर्वोत्कृष्टं, ततः परं तथैव हीयत इति, तथोच्चत्व-शरीरोत्सेधस्तच्च तत्र प्रथमे समये त्रिगव्यूतप्रमाणमुत्कृष्टं, ततः परं तत्प्रमाणतारतम्यरूपाः पर्यवाः अनन्ताः समये २ हीयन्ते, ननु उच्चत्वं हि शरीरस्य स्वावगाढमूलक्षेत्रादुपरितनोपरितननभःप्रदेशावगाहित्वं, तत्पर्यवाश्च एकद्वित्रिप्रतरावगाहित्वादयोऽसङ्ख्यातप्रतरावमाहित्वान्ता असङ्ख्याता एव, अवगाहनाक्षेत्रस्यासङ्ख्यातप्रदेशात्मकत्वात् , तर्हि कथमेषामनन्तत्वं , कथं चैतेऽनन्तभागपरिहाण्या हीयन्ते इति चेद्, उच्यते, प्रथमारके यत् प्रथमसमयोत्पन्नानामुत्कृष्टं शरीरोच्चत्वं भवति ततो द्वितीयादिसमयोत्पन्नानां यावतामेकनभःप्रतरावगाहित्वलक्षणपर्यवाणां हानिस्तावत् |
S ॥१२९॥ पुद्गलानन्तक हीयमानं द्रष्टव्यं, आधारहानावाधेयहानरावश्यकत्वादिति, तेनोच्चत्वपर्यवाणामप्यनन्तत्वं सिद्धं, मभःप्रसरावगाहस्य पुनलोपचयसाध्यत्वात् , तथा आयु:-जीवितं तदपि तत्र प्रथमे समये विपल्योषमप्रमाणमुस्कृष्टं सदनन्तरं तत्प
For Private
Jan Education
O
Person Use Only
wainelibrary.org