________________
Jain Education
Jonal
कहि णं भन्ते ! महाविदेहे बासे गन्धमायणे णामं वक्खारपचए पण्णत्ते !, गोअमा ! णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं मंदरस्स फव्वयस्स्स उत्तरपञ्च्चत्थिमेणं गंधिलाबइस्स बिजयस्स पुरच्छिमेणं उत्तरकुरा पचत्थिमेणं एत्थ णं महाविदेहे बासे गन्धमायणे णामं वक्खारपव्वए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिष्णे तीसं जोअणसहस्साई दुण्णि अ णउत्तरे जोअवसर छच्च य एगूणवीसइभाए जोअणस्स आयामेणं णीलवंतवा सहरपव्वयंतेणं चचारि जोअणसयाई उद्धं उच्चणं चत्तारि माउअसयाई उव्वेहेणं पच जोअणसयाई विक्खम्भेणं तयणंतरं च णं मायाए २ उस्सेहुव्वेहपरिबद्धीए परिवद्धमाणे २ विक्खम्भपरिहाणीए परिहायमाणे २ मंदरपद्मयतेणं पथ्य जोअणसयाई उद्धं उच्चत्तेणं पञ्च गाउअसयाई उबेहेणं अंगुलस्स असंखिज्जइभागं विक्खम्भेणं पण्णत्ते गयदन्तसंठाणसंठिए सवस्यणामए अच्छे, उभजो पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं सबओ समन्ता संपरिक्लित्ते, गन्धमायणस्स णं वक्रखारपचयस्स उपि बहुसमरमषिले भूमिभागे जाव आसयन्ति । गन्धमायने णं वक्खार
कति कूडा पण्णत्ता ?, मो० ! सन्त कूडा, तंजहा- सिद्धाययणकूडे १ गन्धमान्यणकूडे २ गंधिला वईकूडे ३ उत्तरकुरुकुडे ४ फलिहकूडे ५ लोह्रियक्लकूडे ६ आणंदकूडे ७ । कहि णं भन्ते ! संधमायणे बक्खारपवर सिद्धायगणकूडे णामं कूडे पण्णत्ते ?, गोअमा ! मंदरस्स फ्वयस्स उत्तरपत्किमेणं गंधमायणकूञ्चस्स दाहियपुरत्थिमेणं, एत्थ णं गंधमायणे वक्खारणबए सिद्धाययणकूडे णामं कूडे पण्णत्ते, जं चेच चुहिमवन्ते सिद्धाराकूडस्स प्रमाणं तं क्षेत्र एएसिं सवेसिं भाणिअव्वं, एवं चैव विदिसाहिं तिणि कूडा भाणिअव्वा, चउत्बेत तिभस्स उत्तरपश्यस्थिमेणं पथामस्स वाहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहिअमलेखु भोगंकरभोगबईओ देक्याओ सेसेसु सरिसणामया देवा, छमुवि पासामवडेंसया रायहाणीओ विदिसाणु से केणट्टेणं भन्ते ! एवं वुञ्चइ
For Private & Personal Use Only
www.jainelibrary.org