SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३१३॥ Jain Education Inte गंधमायणे वक्खारपव्वए २१, गो० ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहा णामए कोट्ठपुडाण वा जाव पीसिजमाणा वा उक्किरिजमाणाण वा विकिरिजमाणाण वा परिभुज्जमाणाण वा जाव ओराला मणुण्णा जाब गंधा अभिणिरसवन्ति, भवे एआरूवे ?, णो इणट्टे समट्ठे, गंधमायणस्स णं इत्तो इट्ठतराए चैव जाव गंधे पण्णत्ते से एएणद्वेणं गोअमा ! एवं बुवइ गंधमा खारव २, गंधमायणे अ इत्थ देवे महिद्धीए परिवसइ, अदुत्तरं च णं सासए णामधिज्ञे इति । (सूत्रं ८६) कहि णं भन्ते ! महाविदेहे चासे उत्तरकुरा णामं कुरा पं०, गो० ! मंदरस्स पव्वयरस उत्तरेणं नीलवन्तस्स वासहरपव्वयस्स दक्खिणणं गन्धमायणस्स वक्खारपव्वयस्स पुरत्थिमेणं मालवन्तस्स वक्खारपव्वयस्स पञ्च्चत्थिमेणं एत्थ णं उत्तरकुरा णामं कुरा पण्णत्ता पाईणपडीणायया उदीर्णदाहिणविच्छिण्णा अर्द्धचंदसंठाणसंठिआ इक्कारस जोअणसहस्साइं अट्ठ य बायाले जोअणसए दोण्णि अ एगूणबीसइभाए जोअणस्स विक्खम्भेणंति, तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्वयं पुट्ठा, तंजहा - पुरथिमिल्लाए कोडी पुरथिमिलं वक्खारपव्वयं पुट्ठा एवं पच्चत्थिमिलाए जाव पञ्चत्थिमिलं वक्खारपव्वयं पुट्ठा, तेवण्णं जोअणसहस्साइं आयामेणन्ति, तीसे णं णुं दाहिणेणं सहिँ जोअणसहस्साइं चत्तारि अ अट्ठारसे जोअणसए दुवालस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, उत्तरकुराए णं भन्ते ! कुराए केरिसए आयारभावपडोआरे पण्णत्ते !, गोयमा ! बहुसमरमणिजे भूमिभागे पण्णत्ते, एवं पुव्ववणिआ जथेव सुसमसुसमावन्त्तव्वया सच्चेव णेअव्वा जाव पउमगंधा १ मिअगंधा २ अममा ३ सहा ४ तेतली ५ सर्णिचारी ६ ( सूत्रं ८७) For Private & Personal Use Only ४वक्षस्कारे गन्धमाद नः सू.८६ उत्तरकुरवः सू. ८७ ॥३१३॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy