SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीजम्मू द्वीपशा न्तिचन्द्री पूर्वप्रमाणापेक्षयोत्तरोत्तरप्रमाणस्याष्टाष्टगुणकारेणेयं सङ्ख्या समुत्तिष्ठति, अथायं राशिश्चतुर्विशतिगुणो हस्तः चतुर्विश- २वक्षस्कारे | त्यङ्गुलमानत्वादस्य, स चैवं ५०३३१६४८ नामतः पञ्च कोटयस्त्रीणि लक्षाणि एकत्रिंशत्सहस्राणि पट् शतान्यष्टच- पल्योपम त्वारिंशदधिकानि, एष राशिश्चतुर्गुणो धनुषि, चतुर्हस्तमानत्वादस्य, अङ्कतः २०१३२६५९२ नामतो विंशतिः कोटव- प्ररूपणा या वृतिः स्त्रयोदश लक्षाणि षड्विंशतिः सहस्राणि पश्च शतानि द्विनवत्यधिकानि, अयं द्विसहस्रगुणः क्रोशे, द्विसहस्रमानवादस्य, . १९ ॥९५॥18 | अङ्कतो यथा-४०२६५३१८४००० नामतः चत्वारिंशत्सहस्राणि द्वे शते पञ्चषष्ट्यधिके कोटीनां एकत्रिंशल्लक्षाणि चतुरशीतिः सहस्राणि, पुनरयं राशिश्चतुर्गुणो योजने, चतुःक्रोशप्रमाणत्वादस्य, अङ्कत१६१०६१२७३६०००नामतः एक लक्षमेकषष्टिः सहस्राण्येकषष्ट्यधिकानि कोटीनां तथा सप्तविंशतिर्लक्षाणि षट्त्रिंशत्सहस्राणि, शुचीगणनयैवेदं गणितं बोध्यं, अयं शूचीराशिरनेनैव गुणितः प्रतरसमचतुरस्त्रयोजने,शूच्या शूचीगुणिताया एव प्रतरत्वात् , अङ्कतः २५९४०७३३८|५३६५४०५६९६००...नामतो यथा पञ्चविंशतिः शतानि चतुर्नवत्यधिकानि कोटाकोटिकोटीनां तथा सप्त लक्षाणि त्रयस्त्रिंशत्सहस्राण्यष्ट शतानि त्रिपश्चाशदधिकानि कोटाकोटीनां तथा पञ्चषष्टिलक्षाणि चत्वारिंशत्सहस्राणि पश्च शतान्येकोनसप्तत्यधिकानि कोटीनां तथा पष्टिलक्षाणि, अयं राशिभूयः पूर्वराशिना गुणितो घनरूपो रोमराशिः स्यात् , तथाहि-18 ॥१५॥ अङ्कतः ४१७८०४७६३२५८८१५८४२७७८४५४४२५६०००००००००नामतः एकचत्वारिंशत्कोटयोऽष्टसप्ततिर्लक्षाणि । चत्वारि सहस्राणि सप्त शतानि त्रिषष्ट्यधिकानि कोटाकोटिकोटाकोटीनां तथा पञ्चविंशतिर्लक्षाण्यष्टाशीतिः सहस्राण्येकं का Jain Education For Private Personal Use Only Ajainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy