________________
eeeeeeeeeeeeeeeeee
शतमष्टपञ्चाशदधिक कोटाकोटिकोटीनां तथा द्विचत्वारिंशल्लक्षाणि सप्तसप्ततिः सहस्राण्यष्ट शतानि पञ्चचत्वारिंशदधिकानि कोटाकोटीनां तथा. चतुश्चत्वारिंशल्लक्षाणि पश्चविंशतिः सहस्राणि षट् शतानि कोटीनामिति, अयं च राशिः समचतुरस्रघनयोजनप्रमितपल्यगतः समवृत्तघनयोजनप्रमितपल्यगतराश्यपेक्षया कियद्भागाम्यधिकस्तेनाधिकभागपातनार्थ सौकुमार्याय स्थूलोपायमाह-अनन्तरोक्तराशेश्चतुर्विशत्या २४ भागे हृते लब्धं १७४०८५३१८०२४५०६९०११५७६८९३४४००००००००० अयं चैकोनविंशत्या १९ गुणितः समवृत्तघनयोजनपल्यगतो राशिर्भवतीति, स चाङ्कतो यथा ३३३०७५२१०४२४५५५,२५४२१९९५०९१५३५००००००००० अयमर्थः-यादृशैश्चतुर्विशत्या भागैः समचतुरस्रघनयोजनप्रमितपल्यगतो रोमराशिर्भवति तादृशैरेकोनविंशत्या भागैः समवृत्तधनयोजनममितपस्यगतो राशिर्भवति, ननु चतुविशत्या भागहरणमेकोनविंशत्या गुणनं च किमर्थ', उच्यते, एकयोजनप्रमाणवृत्तक्षेत्रस्य करणरीस्यागतं योजनत्रयमेकश्च योजनषड्भागः ३ सवर्णने च जातं १९ एतच्च वृत्तपल्यपरिधिक्षेत्र, अनेन सह समचतुरस्रपल्यपरिषिक्षेत्रं चतुर्योजनरूपं गुण्यते, स्थापना यथा- अनयोः ११ समच्छेदे २१ लाघवार्थ द्वयोरपि छेदापनयने जातं १९-२४ | किमुक्तं भवति-समचतुरस्रपरिधिक्षेत्रात् वृत्तपरिधिक्षेत्रं स्थूलवृत्त्या पश्चभागन्यूनमिति तत्करणार्थोऽयमुपक्रम इति, स्थूलवृत्तिश्च योजनषड्भागस्य किश्चिदधिकतया अविवक्षणात्, अथ प्रकृतं प्रस्तुमः-'ते णमिति प्राग्वत्, तानि वालाग्राणि न कुश्येयुः-प्रचयविशेषाच्छुषिराभावाद्वायोरसम्भवाच नासारतां गच्छेयुरित्यर्थः, अतो न परिविध्वंसेरन्-19
Jain Education in
For Private
Personel Use Only
VUjainelibrary.org