SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeeeeeeee शतमष्टपञ्चाशदधिक कोटाकोटिकोटीनां तथा द्विचत्वारिंशल्लक्षाणि सप्तसप्ततिः सहस्राण्यष्ट शतानि पञ्चचत्वारिंशदधिकानि कोटाकोटीनां तथा. चतुश्चत्वारिंशल्लक्षाणि पश्चविंशतिः सहस्राणि षट् शतानि कोटीनामिति, अयं च राशिः समचतुरस्रघनयोजनप्रमितपल्यगतः समवृत्तघनयोजनप्रमितपल्यगतराश्यपेक्षया कियद्भागाम्यधिकस्तेनाधिकभागपातनार्थ सौकुमार्याय स्थूलोपायमाह-अनन्तरोक्तराशेश्चतुर्विशत्या २४ भागे हृते लब्धं १७४०८५३१८०२४५०६९०११५७६८९३४४००००००००० अयं चैकोनविंशत्या १९ गुणितः समवृत्तघनयोजनपल्यगतो राशिर्भवतीति, स चाङ्कतो यथा ३३३०७५२१०४२४५५५,२५४२१९९५०९१५३५००००००००० अयमर्थः-यादृशैश्चतुर्विशत्या भागैः समचतुरस्रघनयोजनप्रमितपल्यगतो रोमराशिर्भवति तादृशैरेकोनविंशत्या भागैः समवृत्तधनयोजनममितपस्यगतो राशिर्भवति, ननु चतुविशत्या भागहरणमेकोनविंशत्या गुणनं च किमर्थ', उच्यते, एकयोजनप्रमाणवृत्तक्षेत्रस्य करणरीस्यागतं योजनत्रयमेकश्च योजनषड्भागः ३ सवर्णने च जातं १९ एतच्च वृत्तपल्यपरिधिक्षेत्र, अनेन सह समचतुरस्रपल्यपरिषिक्षेत्रं चतुर्योजनरूपं गुण्यते, स्थापना यथा- अनयोः ११ समच्छेदे २१ लाघवार्थ द्वयोरपि छेदापनयने जातं १९-२४ | किमुक्तं भवति-समचतुरस्रपरिधिक्षेत्रात् वृत्तपरिधिक्षेत्रं स्थूलवृत्त्या पश्चभागन्यूनमिति तत्करणार्थोऽयमुपक्रम इति, स्थूलवृत्तिश्च योजनषड्भागस्य किश्चिदधिकतया अविवक्षणात्, अथ प्रकृतं प्रस्तुमः-'ते णमिति प्राग्वत्, तानि वालाग्राणि न कुश्येयुः-प्रचयविशेषाच्छुषिराभावाद्वायोरसम्भवाच नासारतां गच्छेयुरित्यर्थः, अतो न परिविध्वंसेरन्-19 Jain Education in For Private Personel Use Only VUjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy