SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte सयसहस्सपत्ताइं पउमद्दहप्पभाई पउमद्दहवण्णाभाई सिरी अ इत्थ देवी महिद्धीआ जाव पलिओवमहिईआ परिवसइ, से एए जाव' अदुत्तरं च णं गोअमा ! पउमद्दहस्स सासए णामव्वेजे पण्णत्ते ण कयाइ णासि न० ( सूत्रं ७३ ) अथैतन्मध्यवर्त्तिह्रदस्वरूपनिरूपणायाह-- 'तस्स णमित्यादि, तस्य - क्षुद्रह्निवतो बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रावकाशे एको महान् पद्मद्रहो नाम द्रहः पद्मद्रहो नाम हदो वा प्रज्ञतः, पूर्वापरायत उत्तरदक्षि णविस्तीर्णः एकं योजनसहस्रमायामेन पंच योजनशतानि विष्कम्भेन दश योजनान्युद्वेधेन -उण्डत्वेन अच्छोsनाविलजलत्वात् श्लक्ष्णः सारवज्रादिमयत्वात्, रजतमयकूल इति व्यक्तं, अत्र यावत्करणात् इदं द्रष्टव्यं - 'समतीरे वइरामयपासाणे तवणिज्जतले सुवण्णसुन्भरययामयवालुए वेरुलिअमणिफालिअपडलपच्चोअडे सुहोयारे सुहुत्तारे णाणामणितित्थसुबद्धे चाउक्कोणे अणुपुबसुजाय वप्पगंभीरसी अलजले संछन्नपत्तभिसमुणाले बहुउप्पलकुमुअसुभंगसोगंधिअपुंड असयवत्तफुल्ल केसरोवचिए छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपुण्णे परिहत्थभमंतमच्छकच्छभअणेगसउणमिहुणपरिअरिए' इति, पासादीए अत्र यावत्पदात् 'दरिसणिजे अभिरूवे' इति एतद्व्याख्या तु जगत्युपरिगतवाप्यादिवर्णकाधिकारतो ज्ञेयेति, 'से ण'मित्यादि, स पद्मद्रहः एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वेदिकावनखण्डवर्णको भणितव्यः, प्राग्वदित्यर्थः, 'तस्स ण' मित्यादि व्यक्तं, 'तेसि ण' मित्यादि, सर्वं प्राग्वत्, नवरं णाणामणिमयेत्ति वर्णकैकदेशेन पूर्णस्तोरणवर्णको ग्राह्यः, अथात्र पद्मस्वरूपमाह - ' तस्स ण' For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy