________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२८३ ॥
Jain Education Intern
णिज्जवणओ भाणिअन्वो । से णं पउमे अण्णेणं अट्टस एणं परमाणं तद्दुच्चत्तप्पमाणमित्ताणं सहओ समता संपक्खित्ते, ते णं उम अद्धजोअणं आयामविक्खंभेणं कोसं बाहल्लेणं दसजोअणाई उव्वेहेणं कोसं ऊसिया जलंताओ साइरेगाई दसजोअणाई उच्चत्तेणं, तेसि णं पउमाणं अयमेआरूवे वण्णावासे पण्णत्ते, तंजहा -वश्रामया मूला जाव कणगामई कण्णिआ, साणं कण्णिआ को आयामेणं अद्धकोसं बाहल्लेणं सबकणगामई अच्छा इति, तीसे णं कण्णिआए उपि बहुसमरमणिज्जे जाव मणीहिं उवसोभिए, तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं सिरीए देवीए चउन्हं सामाणिअसाहस्सीणं चत्तारि पउमसाह - स्सीओ पण्णत्ताओ, तस्स णं पउमस्स पुरत्थिमेणं एत्थ णं सिरीए देवीए चउन्हं महत्तरिआणं चत्तारि पडमा प०, तस्स णं म दाहिणपुरत्थिमेणं सिरीए देवीए अभितरिआए परिसाए अट्ठण्णुं देर्वसाहस्सीणं अट्ठ पउमसाहस्सीओ पण्णत्ताओ, दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस पउमसाहसीओ पण्णत्ताओ, दाहिणपञ्चत्थिमेणं बाहिरिआए परिसाए बारसहं देवसाहस्सीणं बारस पउमसाहस्सीओ पण्णत्ताओ, पञ्चत्थिमेणं सत्तण्डं अणिआहिवईणं सत्त पउमा पण्णत्ता, तस्स णं पउमस्स चउद्दिसिं सबओ समंता इत्थ णं सिरीए देवीए सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस पउमसाहस्सीओ पण्णत्ताओ से णं तीहिं पउमपरिक्खेवेहिं सइओसमंता संपरिक्खिते तं० - अभितर केणं मज्झिमएणं बाहिरएणं, अभितरए पउमपरिक्खेवे बत्तीसं पउमसयसाहसीओ पण्णत्ताओ मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पण्णत्ताओ बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहसीओ पण्णत्ताओ एवामेव सपुव्वावरेणं तिहिं पउमपरिक्खेवेहिं एगा पउमकोडी वीसं च पउमसयसाहस्सीओ भवंतीति अक्खायं । से केणद्वेणै भंते ! एवं वुञ्चइ - पउमद्दहे २१, गोअमा ! पउमद्दद्दे णं तत्थ २ देसे तर्हि २ बहवे उप्पलाई जाव
For Private & Personal Use Only
४वक्षस्कारे हैमवतीय
पद्मद्रहा
धिकारः
सू. ७३
॥२८३॥
ainelibrary.org