________________
श्रीजम्बू
18 ते अनेनैव दण्डेन हृतस्त्रमिवात्मानं मन्यमानाः पुनरपराधस्थाने न प्रवर्तन्त इत्याशयः, अत्र चादृष्टपूर्वशासनानां तेषां वक्षस्कारे द्वीपशा- 18 दण्डादिधातेभ्योऽप्यतिशायि माविच्छासनमिदमिति हता इति वचनं, अथोत्तरकालवर्तिकुलकरकाले किं सैव दण्ड-18 कुलकरनीन्तिचन्द्री- नीतिरन्या वेत्याशङ्कायां समाधत्ते-'तत्थ ण'मित्यादि, तत्र क्षेमन्धरविमलवाहनचक्षुष्मद्यशस्व्यभिचन्द्राणामेतेषांतिः सू.२९ या वृत्तिः
पञ्चानां कुलकराणां मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकारो नाम दण्डनीतिरभवत् , शेषं पूर्ववत् , आवश्यकादौ तु विमलवाहनचक्षुष्मतोः कुलकरयोर्या हाकाररूपा दण्डनीतिः यच्चाभिचन्द्रप्रसेनजितोरन्तराले चन्द्राभस्याकथनमित्याद्यन्तरं तद्वाचनान्तरेणेति, अयमर्थः-क्रमेणातिसंस्तवादिना जीर्णभीतिकत्वेन हाकारमतिक्रामत्सु अंकुशमिव |गम्भीरवेदिषु गजेषु युग्मिषु क्षेमन्धरः कुलकुञ्जरो 'दुश्चिकित्से हि चिकित्सान्तरं कार्यमिति द्वितीयां माकाररूपां दण्ड-IN नीतिं चकार, तां च विमलवाहनादयश्चत्वारोऽनुचक्रुः, अत्र सम्प्रदायविदः-महत्यपराधपदे माकाररूपां इतरत्र तु पूर्वैव, श्रीहेमसूरयस्तु ऋषभचरित्रे सप्तकुलकराधिकारे यशस्विवारके दण्डनीतिमाश्रित्य-"आगस्यल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुनः। महीयसि द्वे अपि (ते), स प्रायुत महामतिः॥१॥" इत्याहुः। अथ तृतीयकुलकरपञ्चकव्यवस्थामाह'तत्थ ण'मित्यादि, इदं सूत्रं गतार्थ, नवरं धिगित्यधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिकार, सम्प्रदायस्त्वयं
॥१३४॥ पूर्वनीती अतिक्रमत्सु तेषु त्रपामर्यादे इव कामुकेषु चन्द्राभनामा धिक्कारदण्डनीतिं विदधे, तां च प्रसेनजिदादयश्चत्वारोऽ. नुकृतवन्तः, महत्यपराधे धिक्कारो मध्यमजघन्ययोस्तु माकारहाकाराविति, अन्यास्तु परिभाषणाद्या भरतकाले, 'परि
Saeeeeeeeeeee
207
Jan Educationhe
For Private Personel Use Only
N
ame.ainelibrary.org