________________
Jain Education In
भासना उ पढमा मंडलिबंधंमि होइ बीआ य । चारगड विछेआई मरहस्स चउबिहा नौई ॥ १ ॥" [ परिभाषणा तु प्रथमा मण्डलबन्धे भवति द्वितीया च । चारकं छविच्छेदादि भरतस्य चतुर्विधा नीतिः ॥ १ ॥ ] इति वचनात्, ऋषभकाले इत्यन्ये, अथ पञ्चदशे कुलकरे कुलकरत्वमात्रं चतुर्दशसाधारणमित्यसाधारणपुण्यप्रकृत्युदयजन्मत्रिजगज्जनपूजनीयतां प्रचिकटयिषुर्यथाऽस्मादेव लोके विशिष्टधर्माधर्मसंज्ञाव्यवहाराः प्रावर्त्तन्त इत्याह
णाभिस्स णं कुलगरस्स मरुदेवाए भारिआए कुच्छिसि एत्थ णं उसके णामं अरहा कोसलिए पढमराया पढमजिणे पढमकेवली पढमतित्थकरे पढमधम्मवरच कवट्टी समुप्पज्जित्थे, तए णं उसमे अरहा कोसलिए वीसं पुइसय सहस्साइं कुमारवाखमज्झे वसइ वसइत्ता तेवर्द्वि पुढसयसहस्साई महारायवासमझे वसई, तेवहिं पुवसयसहस्साई महारायवासमझे वसमाणे लेहाइआओ गण पहाणाओ सरु अपज्जवसाणाओ बावन्तरि कलाओ चोसाईं महिलागुणे सिप्पसयं च कम्माणं तिण्णिवि पयाहिआए उवंदि - इत्ति, उवदिसिता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिंचित्ता तेसीइं पुइसयसहस्साई महारायवासमझे बसइ, वसित्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तवहुले तस्स णं चितबहुलस्स णवमीपक्खेणं दिवसस्स पच्छिमे भागे चइत्ता हिरणं चइता सुवणं चत्ता कोसं कोट्ठागारं चइत्ता बलं चइत्ता वाहणं चइता पुरं चत्ता अंतेडरं चइता विजलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणसंतसारसावइज्जं विच्छडुयित्ता विगोवइत्ता दायं दाइआणं परिभाएत्ता सुदंसणाए सीआए सदेव - मणुआसुराए परिसाए समणुगम्ममाणमग्गे संखिदचक्किअणंगलिअमुहमंगलिअपूस माणववद्धमाणगआइक्खगलंखमंखघंटिअगणेहिं
For Private & Personal Use Only
www.jainelibrary.org