________________
deceak
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
२वक्षस्कारे कलादि ऋपभदीक्षाच
॥१३५॥
eeeeeeeeeeeeeeeeeeee
ताई इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरलाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरिआहिं हिययगमणिजाहिं हिययपल्हायणिज्जाई कण्णमणणिव्वुईकराहिं अपुणरुत्ताहिं अट्ठसइआहिं वग्गूहिं अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासी-जय जय नंदा! जय जय भद्दा! धम्मेणं अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउत्तिकट्ट अमिणदंति अ अभिथुणंति अ । तए णं उसमे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिज्जमाणे २ एवं जाव णिग्गच्छइ जहा उबवाइए जाव आउलबोलबहुलं णभं करते विणीआए रायहाणीए मझमझेणं णिग्गच्छइ आसिअसंमजिअसित्तसुइकपुप्फोवयारकलिअं सिद्धत्थवणविउलरायमग्गं करेमाणे हयगयरहपहकरेण पाइक्कचडकरेण य मंदं २ उद्धतरेणुयं करेमाणे २ जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छति २ असोगवरपायवस्स अहे सीअं ठावेइ २ चा सीआओ पच्चोरुहइ २ ता सयमेवाभरणालंकारं ओमुअइ २ त्ता सयमेव चउहिं अट्टाहिं लोअं करेइ २त्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तिआणं चउहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पवइए (सूत्रं ३०)
'णाभिस्स ण'मित्यादि, नाभेः कुलकरस्य मरुदेव्या नाघ्या भार्यायाः कुक्षौ एतस्मिन् समये 'उसह'त्ति ऋषभः संयमभारोद्वहनादृषभ इव ऋषभः, वृषभो वेति संस्कारः तत्र वृषभ इव वृषभ इति वा, वृषेण भातीति वा वृषभः, एवं च सर्वेऽप्यर्हन्त ऋषभा वृषभा वा इत्युच्यन्ते तेन ऊर्वोवृषभलाञ्छनत्वेन मातुश्चतुर्दशस्वमेषु प्रथमं वृषभदर्शनेन |
गाणं राइनाहिं अट्टाविस अहे सोखतरेणुयं करमा
Jain Education Intel®
For Private
Personal Use Only
ainaryong