SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ पक्षद्वयमाने ऋतौ-मासद्वयमाने अयने-ऋतुनयमाने संवत्सरे-अयनद्वयमाने अन्यतरस्मिन् वा दीर्घकाले वर्षशतादौ प्रतिबन्धः एवं-उक्तप्रकारेण तस्य न भवति, अबमृतुरनुकूलो ममायं च प्रतिकूलो ममेति मतिर्न तस्य, यथा श्रीमतां 8 शीतर्तुरनुकूलतया प्रतिबन्धं विधत्ते निर्द्धनानां तु उष्णर्तुः, 'भावओ'इत्यादि, कण्ठ्यमेतत् , नवरं कदाग्रहवशात् | क्रोधादीन् न त्यजामीति धीने तस्येत्यर्थः, एतच्च सूत्रमुपलक्षणभूतं तेनानुक्तानां सर्वेषामपि पापस्थानानां ग्रहः, अथ कथं भगवान् विहरति स्मेत्याह-'से णमित्यादि, स भगवान् वर्षासु-प्रावट्काले वास:-अवस्थानं तद्वर्ज, तेन विनत्यर्थः, हेमन्ताः-शीतकालमासाः गीष्मा-उष्णकालमासास्तेषु ग्राम-अल्पीयसि सन्निवेशे एका रात्रिर्वासमानतया यस्य स एकरात्रिकः एकदिनवासीत्यर्थः, नगरे-गरीयसि सन्निवेशे पञ्च रात्रयो वासमानतया यस्य स तथा, पञ्चदिनवासीति keeeeeeeeee १ न चैवं 'गामे एगराइए' इत्यादि प्रवचनबलेन साधूनामपि मुख्यवृत्तिरियमेव भविष्यतीति शंकनीयं, यतः-साधूनधिकृत्यैवंविधसूत्रपाठोऽभिग्रह विशेपवतः एवावसातव्यः, औपपातिकवृत्तौ तथैव व्याख्यानात् , अत एव सामान्यतः साधूनां विहारे विचित्रताऽप्यागमे प्रतीता, तथाहि-'एगाहं पंचाहं मासं च जहासमाहीए'त्ति श्रीनिशीथभाष्ये, अस्य व्याख्या-'पडिमापडिवण्णाणं एगाहं पंचहो अहालंदे । जिणसुद्धाणं मासो निकारणभो म थेराणं ॥ १॥ पडिमापडिव-10 ण्णाणं एगाहो अहालंदिआण पंचाहो जिणत्ति-जिणकप्पियाणं सुद्धत्ति-सुद्धपारिहारिआणं, सुद्धग्गणं पच्छित्तावन्नपारिहारिमनिसेहणत्थं, थेराणं च, एतेसिं मासकप्पविहारे, निव्याघाए-कारणाभावे, वाघाए पुण थेरकप्पिमा ऊगं महरित्तं वा मासं भच्छंति, 'ऊणाइरित्तमासा एवं बेराग भट्ठ णायव्वा । इअरे अह बिहरिउ नियमा चत्तारि अच्छति ॥ १॥ एवं जमा अइरिता पेराम मासा णायव्या, इभरे णाम पटिमापरिचण्णा १ महालंदिमा २ विसुद्धपारिहारिआ ३% जिणकप्पिा ४ य जाविहारेण अङ्क विहरिऊण वासारतिभा चतरो माया सव्वे एगचित्ते अच्छति (इति ही एतौ । RECE Jain Education entertatal For Private Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy