SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥७२॥ धेन-भूमिप्रवेशेन, मेरुवर्जसमयक्षेत्रवर्तिगिरीणां निजनिजोत्सेधचतुर्थांशेन भूम्यवगाहस्योक्तत्वात् , योजनपञ्चविंशतेश्च- वक्षस्कारे तुर्थाशे एतावत एव लाभात् , तथा पञ्चाशद्योजनानि विष्कम्भेनेति, अत्र प्रस्तावादस्य शरः प्रदश्यते, स चाष्टाशी-1 वैतादयस्वत्यधिके द्वे शते योजनानां कलात्रयं च २८८३, अस्य च करणं-दक्षिणभरतार्द्धशरे २३८३ इत्येवंरूपे वैताढ्य-श रूपं मू.१२ पृथुत्वे पञ्चाशद् ५० योजनरूपे प्रक्षिप्ते यथोक्तं मानं भवति, आह-दक्षिणभरतार्द्धवदस्यापि विष्कम्भ एव शरोऽस्तु, | मैवं, खण्डमण्डलक्षेत्रे आरोपितज्यधनुराकृतिः प्रादुर्भवति, तत्र चायामपरिज्ञानाय जीवा परिक्षेपप्रकर्षपरिज्ञानाय | धनुःपृष्ठं व्यासप्रकर्षपरिज्ञानाय शरः, स च धनुःपृष्ठमध्यमत एवास्य भवति, प्रस्तुतगिरेश्च केवलस्य धनुराकृतेरभावेन धनुःपृष्ठस्याप्यभावात् शरोऽपि न सम्भवति, तेन दक्षिणधनुःपृष्ठेन सहैवास्य धनुःपृष्ठवत्त्वमिति प्राच्यशरमिश्रित एवास्य विष्कम्भः शरो भवति, अन्यथा शरव्यतिरिक्तस्थाने न्यूनाधिकत्वेन प्रकृष्टव्यासप्राप्तेरेवानुपपत्तेरित्यलं प्रसङ्गेन, इदमेव शरकरणं दक्षिणविदेहार्द्ध यावद् बोध्यम्, एवमुत्तरतोऽपि ऐरावतवैताब्यतः प्रारभ्योत्तरविदेहार्द्ध यावदिति । अथास्य बाहे आह-तस्स बाह'त्ति तस्य-वैताब्यस्य बाहा-दक्षिणोत्तरायता वक्रा आकाशप्रदेशपंक्तिः का 'पुरथिमपचरिथमेणं'ति समाहारात् पूर्वपश्चिमयोरेकैका अष्टाशीत्यधिकानि चत्वारि योजनशतानि पोडश चैकोनविंश-10॥७२॥ तिभागान् योजनस्य एकस्यैकोनविंशतिभागस्य चार्ध-अर्धकला, योजनस्याष्टत्रिंशत्तमं भागमित्यर्थः, आयामेन-दैर्येण प्रज्ञता, ऋजुबाहायास्तु पर्वतमध्यवर्तिम्याः पूर्वापरायताया मानं क्षेत्रविचारादिभ्योऽक्सेय, अत्र करणं-वथा गुरुध Jain Education interita For Private Persone Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy