________________
विहरंति, तासु णं आमिओगसेढीसु सकस्स देविदस्स देवरणो सोमजमवरुणवेसमणकाइआणं आमिओगाणं देवाणं बहवे भवणा पण्णत्ता, ते णं भवणा बाहिं वट्टा अंतो चउरंसा वण्णओ जाव अच्छरघणसंघविकिण्णा जाव पडिरूवा, तत्थ णं सक्कस्स देविंदस्स देवरण्णो सोमजमवरुणवेसमणकाइआ बहवे आमिओगा देवा महिद्धीआ महज्जुईआ जाव महासुक्खा पलिओवमहिइया परिवसंति । तासि णं आभिओगसेढीणं बहुसमरमंणिजाओ भूमिभागाओ वेयड्स्स पचयस्स उभओ पासिं पंच २ जोयणाई उद्धं उप्पइत्ता, एत्थ णं वेयद्धस्स पञ्चयस्स सिहरतले पण्णत्ते पाईणपडियायए उदीणदाहिणविच्छिण्णे दस जोअणाई विक्खंभेणं पचयसमगे आयामेणं, से णं इक्काए पउमवरवेइयाए इक्केणं वणसंडेणं सवओ समंता संपरिक्खित्ते, पमाणं वण्णगो दोण्हंपि, वेयडस्स णं भंते! पवयस्स सिहरतलस्स केरिसए आगारभावपडोआरे पण्णत्ते?, गोअमा! बहुसमरमणिजे भूमिभागे पण्णत्ते से जहा णाम ए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं उवसोभिए जाव वावीओ पुक्खरिणीओ जाव वाणमंतरा देवा य देवीओ अ आसयंति जाव भुंजमाणा विहरंति, जंबुद्दीवे णं भंते ! दीवे भारहे वासे वेअड्रपथए कह कूडा पं०१, गो०! णव कूडा पं०, तं०सिद्धाययणकूडे १ दाहिणड्डभरहकूडे २ खंडप्पवायगुहाकूडे ३ माणिभहकूडे ४ वेअडकूडे ५ पुण्णभइकूडे ६ तिमिसगुहाकूडे ७ उत्तरभरहकूडे ८ वेसमणकूडे ९ (सूत्रं १२)
eeeeeeeeeeeeeeeeee
'कहिणं भंते!' इत्यादि, इदं प्रायः पूर्वसूत्रेण समगमकत्वात् कण्ठ्यं, नवरं उत्तरार्द्धभरताद्दक्षिणस्यामित्यादि || दिक्स्वरूपं गुरुजनदर्शितजम्बूद्वीपपट्टादेः ज्ञेयं, तथा पञ्चविंशतियोजनान्यूर्वोच्चत्वेन षट् सक्रोशानि योजनान्युद्धे
JainEducationational
DAI
For Private & Personal Use Only
Hww.jainelibrary.org