SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः ॥ ७१ ॥ Jain Education International पउमवरवेइयाओ अद्धजोअणं उद्धं उच्चणं पञ्च धणुसयाई विक्खंभेणं पवयसमियाओ आयामेणं वण्णओ णेयञ्चो, वणसंडावि पउमवरवेइयासमगा आयामेणं वण्णओ । विज्जाहरसेढीणं भंते! भूमीणं केरिसए आयारभावपडोयारे पण्णत्ते ?, गोअमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहा णाम ए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोमिए, तंजहाकित्तिमेहिं चेव अकित्तिमेहिं चैव तत्थ णं दाहिणिल्लाए विज्जाहरसेढीए गगणवल्लभपामोक्खा पण्णासं विज्जाहरणगरावासा पण्णत्ता, उत्तरिल्लाए विज्जाहरसेढीए रहनेउरचक्वालपामोक्खा सट्ठि विज्जाहरणगरावासा पण्णत्ता, एवामेव सपुचावरेणं दाहिणिल्लाए उत्तरिल्लाए विज्जाहरसेढीए एगं दसुत्तरं विज्जाहरणगरावासस्यं भवतीतिमक्खायं, ते विज्जाहरणगरा रिद्धत्थिमियस मिद्धा पमुइयज़णजाणवया जाव पडिरूवा, तेसु णं विज्जाहरणगरेसु विज्जाहररायाणो परिवसंति महयाहिमवंतमलयमंदरमहिंदसारा रायवण्णओ भाणिअsो । विज्जाहरसेढीणं भंते! मणुआणं केरिसए आयारभावपडोयारे पण्णत्ते ! गोयमा ! ते णं मणुआ बहुसंघयणा बहुसंठाणा बहुउचत्तपज्जवा बहुआउपज्जवा जाव सङ्घदुक्खाणमंतं करेंति, तासि णं विज्जाहरसेढीणं बहुसमरमणिजाओ भूमिभागाओ अद्धस्स पयस्स उभओ पासिं दस दस जोअणाई उद्धं उप्पइत्ता एत्थ णं दुवे आभिओगसेढीओ पण्णत्ताओ पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस दस जोअणाई विक्खंभेणं पइयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि अ वणसंडेहिं संपरिक्खित्ताओ वण्णओ दोहवि पवयसमियाओ आयामेणं, अभिओगसेढीणं भंते! केरिसए आयारभावपडोयारे पण्णत्ते ?, गोअमा ! बहुसमरमणि भूमिभागे पण्णत्ते जाव तणेहिं उबसोभिए वण्णाई जाव वणाणं सद्दोत्ति, तासि णं अभिओगढीणं तत्थ तत्थ देसे तर्हि तहिं जाव वाणमंतरा देवा य देवीओ अ आसयंति सयंति जाव फलवित्तिविसेसं पश्चणुभवमाणा For Private & Personal Use Only १वक्षस्कारे वैताढ्य - रूपं सू.१२ ॥ ७१ ॥ melibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy