________________
Jain Education In
च आयामेणं पण्णत्ता, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दं पुट्ठा पुरथिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुहं पुट्ठा पत्थमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुहं पुट्ठा दस जोयणसहस्साई सत्त य वीसे जोअणसए दुवालस य एगूणवीसहभागे जोअणस्स आयामेणं तीसे धणुपट्टे दाहिणेणं दस जोअणसहस्साइं सत्त य तेआले जोयणसए पण्णरस य एगूणवीसइभागे जोयणस्स परिक्खेषेणं रुअगसंठाणसंठिए सबरययामए अच्छे संण्हे लट्टे घट्टे मट्ठे णीरए णिम्मले णिप्पंके णिक्कंकडच्छाए सप्पभे समिरीए पासाईए दरसणिज्जे अभिरूवे पडिरूवे । उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि अ वणसंडेहिं सबओ समता संपरिक्खिते । ताओ णं पउमवरवेइयाओ अद्धजोयणं उद्धं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं पायसमियाओ आयामेणं वण्णओ भाणियो । ते णं वणसंडा देसूणाई दो जोअणाई विक्खंभेणं पडमवरवेइयासमगा आयामेणं किन्हा किन्होभासा जाब वण्णओ । वेयद्धस्स णं पवयस्स पुरच्छिमपञ्चच्छिमेणं दो गुहाओ पण्णत्ताओ, उत्तरदाहिणाययाओ पाईणपडीणवित्थिष्णाओ पण्णासं जोअणाई आयामेण दुवालस जोअणाई विक्खंभेणं अट्ठ जोयणाई उद्धं उच्चत्तेणं वइरामयकवाडोहाडिआओ, जमलजुअलकवाडघणदुप्पवेसाओ णिबंधयारतिमिस्साओ ववगयगह चंदसूरणक्खत्तजोइस पहाओ जाव पडिरूवाओ तंजहा - तमिसगुहा चैव खंडप्पवायगुहा चैव, तत्थ णं दो देवा महिद्धीया महज्जुईआ महाबला महायसा महासुक्खा महाणुभागा पलिओवमट्ठिईया परिवर्तति, तंजाकयंमालए चेव णट्टमालए चेव । तेसि णं वणसंडाणं बहुसमरमणिज्जाओ भूमिभागाओ वेअद्धस्स पवयस्स उभओ पासिं दस दस जोअणाई उद्धं उप्पइत्ता एत्थ णं दुवे विजाहरसेढीओ पण्णत्ताओ पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस दस जोअजाई विक्खभेणं पयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं वणसंडेहिं संपरिक्खित्ताओ, ताओ णं
For Private & Personal Use Only
www.jainelibrary.org