________________
१वक्षस्कारे वैतायखरूपंसू.१२
श्रीजम्बू
ढीकारकारणास्थिनिचयात्मकानि येषां ते तथा, तथा बहूनि-समचतुरस्रादीनि संस्थानानि-विशिष्टावयवरचनात्मकशरीद्वीपशा- राकृतयो येषां ते तथा, बहवो-नानाविधा उच्चत्वस्य-शरीरोच्छ्यस्य पर्यवा:-पञ्चधनुःशतसप्तहस्तमानादिका विशेषा न्तिचन्द्री- येषां ते तथा बहवः आयुषः-पूर्वकोटिवर्षशतादिकाः पर्यवा-विशेषा येषां ते तथा, बहूनि वर्षाणि आयुः पालयन्ति, या वृत्तिः ।
शपालयित्वा अपिः संभावनायां एके-केचन निरयगतिगामिनः-नरकगतिगन्तारः एवमप्येकके तिर्यग्गतिगामिनः अप्ले॥७॥ कके मनुजगतिगामिनः अप्येकके देवगतिगामिनः अप्येकके सिद्ध्यन्ति-सकलकर्मक्षयकरणेन निष्ठितार्थीभवन्ति बुद्ध्य
न्ते-केवलालोकेन वस्तुतत्त्वं जानन्ति मुच्यन्ते भवोपग्राहिकर्माशेभ्यः परिनिर्वान्ति-कर्मकृततापविरहाच्छीतीभवन्ति, किमुक्तं भवति?-सर्वदुःखानामन्तं कुर्वन्ति, इदं च सर्व स्वरूपकथनं अरकविशेषापेक्षया नानाजीवनपेक्ष्य मन्तव्यं, अन्यथा सुषमासुषमादावनुपपन्नं स्यात् । अथास्य सीमाकारी वैतादयगिरिः कास्तीति पृच्छतिकहि णं भंते! जंबुद्दीवे २ भरहे वासे वेयद्धे णामं पन्वए पण्णत्ते, गो.उत्तरद्धभरहवासस्स दाहिणेणं दाहिणभरहवासस्स उत्तरेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरथिमेणं एत्थ णं जंबुद्दीवे २ भरहे वासे वेअद्धे णामं पथए पण्णत्ते, पाईणफ्डीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुहं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्ल लवणसमुदं पुढे पञ्चत्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुढे, पणवीसं जोयणाई उद्धं उच्चत्तेणं छस्सकोसाई जोमणाई उल्लेहेणं पण्णासं जीजणाई विक्वंभेणं. ५०, तस्स बाहा पुरथिमपञ्चत्थिमेणं चचारि अट्ठासीए जोयणसए सोलम य पूर्णवीसरमाणे जोयस अद्धभाग
Crecetatoeneata
॥७
॥
Secon
Jain Education Inter
For Private Personal Use Only
Janelibrary.org