________________
नुःपृष्ठाल्लघुधनुःपृष्ठं विशोध्य शेषस्यार्धे कृते बाहा, यथा गुरुधनु:पृष्ठं वैताब्यसत्कं कलारूपं २०४१३२, अस्मालधुधनुःपृष्ठं कलारूपं १८५५५५ शोध्यते जातं १८५७७, अर्द्ध कृते कलाः ९२८८, तासामेकोनविंशत्या भागे योजनानि ४८८ कलाः १६ कलाई चेति, एवं यावद्दक्षिणविदेहार्द्धबाहा, एवमुत्तरत ऐरावतवैताब्यबाहा यावदुत्तरविदेहार्द्धबाहा तावदिदं करणं भावनीयं, अथास्य जीवामाह-तस्स जीवे'त्यादि, तस्य-वैताढयस्य जीवा 'उत्तरेणे'त्यादि प्राग्वत्, नवरं दश योजनसहस्राणि सप्त च विंशानि-विंशत्यधिकानि योजनशतानि द्वादश चैकोनविंशतिभागान् योजनस्यायामेनेति, अत्र करणभावना यथा-पूर्वोक्तकरणक्रमेण जम्बूद्वीपव्यासः कलारूपः १९ शून्यः ५, अस्माद्वैताड्यशरकलानां ५४७५ शोधने जातं १८९४५२५, अस्मिन् वैताब्यशर५४७५गुणे जातं १०३७२५२४३७५, तस्मिन् पुनश्चतुर्गुणे जातं ४१४९००९७५००, एष वैताब्यजीवावर्गः, अस्य मूले जातं छेदराशिः४०७३८२, लब्धं कलाः | २०३६९१, शेषं कलांशाः ७४०१९, लब्धकलानामेकोनविंशत्या भागे लब्धानि योजनानि १०७२० कलाः, शेषकलांशानां अर्धाभ्यधिकत्वात् , अर्धाभ्यधिके रूपं देयमिति एककलाक्षेपे जाताः कलाः द्वादशेति १२ अथास्य धनुःपृष्ठमाह-तीसे धणुपुटुं दाहिणेण मिति, गतार्थमेतत् , नवरं दश योजनसहस्राणि सप्त च त्रिचत्वारिंशानि-त्रिचत्वारिंशदधिकानि योजनशतानि पञ्चदश चैकोनविंशतिभागान् योजनस्येति, अत्र करणं यथा वैताढ्येषुः कलारूप:५४७५, अस्य वर्गः २९९७५६२५, अयं षड्गुणः १७९८५३७५०, वैताढ्यजीवावर्गश्च ४१४९००९७५०० उभयोमीलने
For Private Persone
Only
haw.jainelibrary.org