SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte तजा व एसी एंडसरया चैव कंततरजा पेव मणुनतरया चेव मणामतरया चैव वर्णणं पण्णसे ति, शशकरुधिरं प्रतीत, | पुरः- ऊरणस्तस्य रुधिरं वराहः शूरा तत्वं रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि शेषरुधिरेभ्यो लोहिसवर्णोत्कटानि भवन्ति तेनैषामुपादान, बालेन्द्रगोपकः- सद्योजात इन्द्रगोपकः, स हि वृद्धः सन् ईषत्पाण्डुरको भवति, ततो चालग्रहणं, इन्द्रगोपकः- प्रादृट्कालभावी कीटविशेषः बालदिवाकरः - प्रथममुद्गच्छन् सूर्यः, स हि उदये रक्तो भवतीति वालपदोपादानं, सन्ध्यावरागो-वर्षासु सन्ध्यासमयभावी अभ्वरागः गुञ्जा-रक्तिका तस्याः अर्द्ध तस्य रागः गुआईरागः, गुञ्जाया हि अर्द्धमतिरकं भवति अर्द्धमतिकृष्णं अतो मुञ्जर्द्धग्रहणं, आत्यहिङ्गुलको व्यक्तः, शिलाप्रवालशवासनामा एसविशेषः प्रवालाङ्कुराः तस्यैवाङ्कुरः, स हि प्रथमोगतत्वेनात्यन्तरको भवत्वतस्तदुपादानं, लोहिताक्षमणिर्नाम रलविशेषः लाक्षारसः - प्रसिद्धः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः चीनपिष्टं - सिन्दूरं तस्य राशि: जपाकुसुमकिंशुककुसुमपारिजातकुसुमर कोत्पलर काशीकरक्तकणवीररक्तबन्धुजीवाः प्रतीताः, 'भने एयारूबे' इत्यादि प्राग्वत् । "तत्थ णं जे ते हालिदा मणी सणा व तेसि णं अयमेयारूपे बण्णावासे पण्णत्ते, तंजदासे जहा णाम च चपगेइ वा चंपगच्छलींद वा चैपगच्छेएर वा हालिहार वा हालिद्दाभेएर वा हालिहागुलियाई वा हलियालियाई या हरियालियागुलियाई वा चिउरेइ वा चिउरंगरांगेर वा वरकणगेइ वा वरकणगनिघसेइ वा वरपुरिसबसणेह वा अल्लईकुसुमेह वा पंपगकुसुमेद वा कोहंडियाकुसुमेह या कोरटमल दामेइ वा सडउडाकुसुमेर वा घोसाडिवाकुसुमे व सुष्णमूहि For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy