SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपचान्विचन्द्री - या वृतिः ॥ ३३ ॥ Jain Education Inte मेई वा जी खुष्पड वा चीलासोपर वा नीलकणवी रेद्द वा मीलबंधुजीवे वा भवे एवारूबे 1, मोअमा ! जो इमडे समहे, से णं णीला मणी संणा प इसी इतरया चैव कततरमी चैव मणुण्णतरणा चैव मणामतरमा चैव वण्णेन पण्णचेति, पदयोजना प्राग्वत् भृङ्गः- कीटविशेषः पक्ष्मलः भृङ्गपत्र - तस्यैव कीटविशेषस्य पक्ष्म शुकः-कीरः शुकपिच्छे-शुकस्य पत्रं प्रसिद्ध चाषः - पक्षिविशेषः चाषविच्छं- तस्यैव पिच्छे नीली- प्रसिद्धा नीलीभेदो-नीलीच्छेदः नीलीगुलिका-नीलीणुटिका श्यामाकी-धाम्यविशेषः, प्रज्ञापनायां तु 'सामा' इति पाठः, तत्र श्यामा- प्रियङ्गुः, उच्चंतगो-दन्तरागः वनराजीप्रतीता, हलधरी- बलभद्रः तस्य वसनं तच किल नीलं भवति, सर्वदैव बलो गौरशरीरत्वाच्छोभाकारीति नीलमेव वस्त्रं परिधत्ते, मधूरग्रीवापारापतग्रीवा अलसी कुसुमबाणकुसुमानि प्रतीतानि, अञ्जनकेशिका - वनस्पतिविशेषः तस्याः कुसुमं नीलोत्पलं- कुवलयं नीलाशोकनीलकणवीरमीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वत् ध्याख्येयं । 'तत्थ णं जे ते लोहिअगा मणी तणां य तैसि ण अयमेयारूवे वण्णावासे पण्णत्ते तं०-से जहा णाम ए ससगरुहिरेइ वा उरब्भरुहिरेह वा वराहरुहिरेइ वा मनुस्सरुहिरेइ वा महिसरुहिरेइ वा बालिंदगोवेइ वा बालविवायरेड वा संझन्भरांगेइ वा गुजद्धरागेई का जायहिंयुएइ वा सिलप्पवालेइवा पवालंकुरेश वा लोहिअक्खमणीर वा लक्खारसेइ वा किमिरागकंबलेड वा चीणपिट्ठरासह वा जासुअणकुसुमेइ मा किंमुअकुसुमेइ वा पालियायकुसुमेइ वा रतुप्पलेह या रसासोएह वा रसकणवीरेह वा एसर्वधुजीवेर वा भवे एवारूवे ?, गोअमा ! जो इणडे समहे, ते णं लोहियना मणी For Private & Personal Use Only १ वक्षस्कारे पद्मवेदिकावनखण्डव. ॥ ३३ ॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy