SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- षट् च द्वात्रिंशदधिकानि योजनशतानि परिक्षेपेण, शेषं यथा चमरचञ्चायाः-चमरेन्द्रराजधान्याः प्रमाणं भणितं 9 वक्षस्कारे द्वीपशा- | भगवत्यङ्गे तथा प्रमाणं प्रासादादीनां भणितव्यमिति, 'महिद्धीए महज्जुईए' इति सूत्रेणास्य नामनिमित्तविषयके प्रश्न-1 सहस्राकटं न्तिचन्द्री निर्वचने सूचिते, ते चैवं-से केणद्वेणं भन्ते ! एवं वुच्चइ हरिस्सहकूडे २१, गोअमा! हरिस्सहकूडे बहवे उप्पलाई मास्यवदया वृत्तिः || पउमाई हरिस्सहकूडसमवण्णाई जाव हरिस्सहे णामं देवे अ इत्थ महिद्धीए जाव परिवसइ, से तेणटेणं जाव अदुत्तरं थंश्च सू.९२ ॥३३९॥ || च णं गोअमा! जाव सासए णामधेजे' इति, अथास्य वक्षस्कारस्य नामार्थ प्रश्नयति-से केणटेण'मित्यादि, प्रश्नार्थः || प्राग्वत् , उत्तरसूत्रे गौतम ! माल्यवति वक्षस्कारपर्वते तत्र तत्र देशे-स्थाने तस्मिन् तस्मिन् प्रदेशे-देशैकदेशे इत्यर्थः । बहवः सरिकागुल्माः नवमालिकागुल्माः यावन्मगदन्तिकागुल्माः सन्तीति शेषः, ते गुल्माः क्षेत्रानुभावतः सदैव पञ्चवर्ण कुसुमं कुसुमयन्ति-जनयन्ति इत्यर्थः, ते गुल्मास्तं माल्यवतो वक्षस्कारपर्वतस्य बहुसमरमणिजं भूमिभागं ९ वातविधुताग्रशालामुक्तपुष्पपुञ्जोपचारकलितं कुर्वन्ति, एतदर्थः प्राग्वत् , ततो माल्यं-पुष्पं नित्यमस्यास्तीति माल्यवान 8 माल्यवान्नाम्ना देवश्चात्र महर्द्धिको यावत्पल्योपमस्थितिकः तेन तद्योगादयमपि माल्यवान् , 'अथापरं चेत्यादि,प्राग्वत् ॥ इह द्विविधा विदेहाः, तद्यथा-पूर्वविदेहा अपरविदेहाश्च, तत्र ये मेरोः प्राक् ते पूर्वविदेहाः ते च शीतया महा-118| ॥३३९॥ ४नद्या दक्षिणोत्तरभागाभ्यां द्विधा विभकाः, एवं ये मेरोः पश्चिमायां ते अपरविदेहास्तेऽपि तथैव शीतोदया द्विधा || विभकाः, एवं विदेहानां चत्वारो भागाः दर्शिताः, सम्प्रत्यमीषु विजयवक्षस्कारादिव्यवस्थालाघवार्थ पिण्डार्थगत्या JainEducation IntAlinal For Private & Personal use only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy