________________
श्रीजम्बू-
द्वीपशान्तिचन्द्रीया वृतिः ॥६५॥
ततस्तदपनयने शेषपरिधिसत्कस्यास्य योजनरूपस्य ३१६२०९ चतुर्भागे लब्धानि योजनानि एकोनाशीतिः सहस्राणि वक्षस्कारे ततस्तदप द्विपञ्चाशदधिकानि ७९०५२ कोशश्चैकः १, तथा परिधिसत्कस्य क्रोशत्रयस्य धनुःकरणे जातानि धनुषां षट् सहस्राणि विजयादि६.००, एषु च परिधिसत्काष्टाविंशत्यधिकधनुःशतस्य क्षेपे जातानि धनुषामेकषष्टिशतान्यष्टाविंशत्यधिकानि ६१२८
द्वारान्तरा० ततोऽस्य चतुर्भिर्भागे लब्धानि पंचदश शतानि द्वात्रिंशदधिकानि १५३२, यानि च परिधिसत्कत्रयोदश १३ अङ्गुलानि 8|| तेषामपि चतुर्भिर्भागे लब्धानि त्रीण्यकुलानि ३, शेषे चैकस्मिन्नङ्गुले यवाः अष्टौ ८ एषु परिधिसत्कयवपञ्चक ५ क्षेपे 8 जातास्त्रयोदश यवाः१३ एषां च चतुर्भािगे लब्धास्त्रयो यवाः ३, शेषे चैकस्मिन् यवे यूकाः अष्टौ ८ आसु परिधिसकैकयूकाक्षेपे जाता नव ९ आसां चतुर्भािगे लब्धे द्वे यूके २, शेषस्याल्पत्वान्न विवक्षा, एतच्च सर्व देशोनमेकं गव्यूतमिति जातं पूर्वलब्धगन्यूतेन सह देशोनमर्द्धयोजनमिति, इममेवार्थ 'द्विर्बद्धं सुबद्ध'मिति अबद्धसूत्रतो बद्धसूत्रं लाघवरुचिसत्त्वानुग्राहकमिति वा गाथयाऽऽह-'अउनासीति, अत्र विभक्तिलोपःप्राकृतत्वात् । अथ चतुर्थप्रश्न एव आकारभावप्रत्यवताररूपे भरतवर्षस्वरूपं जिज्ञासुः पृच्छति
कहि णं भंते! जंबुद्दीवे दीवे भरहे णामं वासे पण्णते?, गो चुल्लहिमवंतस्स वासहरपवयस्स दाहिणणं दाहिणलवणसमुदस्स उत्त- 8 ॥६५॥ रेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले विसमबहुले दुग्गबहुले पचयबहुले पवायबहुले उज्झरबहुले णिज्झरबुहुले खड्डाबहुले दरिबहुले णईबहुले दहबहुले रुक्खबहुले
Jain Education in
For Private Personal Use Only
M
ainelibrary.oro