________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२९७॥
Jain Education Inte
प्रासादो द्वाषष्टिं योजनान्यर्द्धयोजनं च उच्चत्वेन एकत्रिंशद् योजनानि क्रोशं च विष्कम्भेन समचतुरस्रत्वादस्यावग सूत्रकृता न कृता, तत्र हेतुर्वैताढ्य कूटगतप्रासादाधिकारे निरूपित इति ततो ज्ञेयः कीदृश इत्याह- अभ्युद्गता - आदि मुख्येन सर्वतो विनिर्गता उत्सृता - प्रबलतया सर्वासु दिक्षु प्रसृता यद्वा अ-आकाशे उद्गता उत्सृता - प्रबलतया सर्वतस्तिर्यक् प्रसृता एवंविधा या प्रभा तया सित इव-बद्ध इव तिष्ठतीति गम्यते, अन्यथा कथमिव सोऽत्युच्चैर्नि रालम्बस्तिष्ठतीति भावः, अत्र हि उत्प्रेक्षया इदं सूचितं भवति - ऊर्ध्वमधस्तिर्यक् आयततया याः प्रासादप्रभास्ताः किल रज्जवस्ताभिर्बद्ध इति, यदिवा प्रबल श्वेतप्रभापटलतया प्रहसित इव-प्रकर्षेण हसित इवेति, विविधा - अनेकप्रकारा ये | मणयो रत्नानि च, मणिरत्नयोर्भेदश्चात्र प्राग्वत्, तेषां भक्तिभिः - विच्छित्तिभिश्चित्रो - नानारूप आश्चर्यवान् वा, वातोजूता - वायुकम्पिता विजयः - अभ्युदयस्तत्संसूचिका वैजयन्तीनाम्यो याः पताकाः अथवा विजया इति वैजयन्तीनां पार्श्वकणिका उच्यन्ते तत्प्रधाना वैजयन्त्यः - पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि - उपर्युपरि| स्थितान्यातपत्राणि तैः कलितः तुङ्गः उच्चैस्त्वेन सार्द्धद्वापष्टियोजनप्रमाणत्वात्, अत एव गगनतलमभिलङ्घयद्-अनुलिख|च्छिखरं यस्य स तथा, जालानि - जालकानि गृहभित्तिषु लोके यानि प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि रचना वा यस्मिन् स तथा, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, पञ्जरादुन्मीलित इव - बहिष्कृत इव, यथा किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद्बहिः कृतमत्यन्तमविनष्टच्छायं भवति एवं सोऽपि प्रासादावतंसक इति भावः, अथवा
For Private & Personal Use Only
४ वक्षस्कारे हिमवति
कूटानि
सू. ७५
॥२९७॥
jainelibrary.org