SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३६५॥ Jain Education Inte मूले पनयोजनशतानि मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीयानि योजनशतानीत्येवंरूपों | विष्कम्भः, तथा मूले पञ्चदशयोजनशतानि एकाशीत्यधिकानि मध्ये एकादशयोजनशतानि षडशीत्यधिकानि किश्चिदूनानि उपरि सप्तयोजनशतान्ये कनवत्यधिकानि किञ्चिदूनानीति परिक्षेपः प्रासादानां च एतद्वर्त्तिदेवसत्कानां तदेव प्रमाणमिति गम्यं यत् क्षुद्र हिमवत्कूटपतिप्रासादस्येति, अत्र बहुवचननिर्देशो वक्ष्यमाणदिगृहस्तिकूटवर्त्तिप्रासादेष्वपि समानप्रमाणसूचनार्थं, पद्मोत्तरोऽत्र देवः, तस्य राजधानी उत्तरपूर्वस्यां उक्त विदिग्वर्त्तिकूटाधिपत्वादस्येति, अथ शेषेषु उक्तन्यायं प्रदक्षिणाक्रमेण दर्शयन्नाह - ' एवं नीलवन्त' इत्यादि, व्यक्तं, नवरं एवमिति - पद्मोत्तरन्यायेन नीलवन्नाम्ना | दिगृहस्तिकूटः २ मन्दरख दक्षिणपूर्वस्यां पौरस्त्यायाः शीतायाः दक्षिणस्यां ततोऽयं प्राच्यजिन भवनाग्नेयप्रासादयोंमध्ये ज्ञेयः, एतस्यापि नीलवान् देवः प्रभुस्तस्य राजधानी दक्षिणपूर्वस्यामिति, 'एवं सुहत्थि' इत्यादि, नवरं दाक्षिणात्याया - मेरुतो दक्षिणदिग्वर्त्तिन्याः शीतोदायाः पूर्वतः अनेन मेरुतः पश्चिमदिग्वर्त्तिम्याः शीतोदायाः व्यवच्छेदः कृतः, अत्रान्तरे सुहत्थिदि मूहस्तिकूटः ३, आग्नेयप्रासाददाक्षिणात्यजिनभवनमध्यवर्त्तीत्यर्थः, एतस्यापि सुहस्ती देवः राजधानी तस्य दक्षिणपूर्वस्यां, नीलवत्सुहस्तिनोरेकस्यामेव दिशि राजधानीत्यर्थः एवं समविदिग्वर्त्तिनो दिगूहस्तिकूटाधिपयोरेकस्यां विदिशि राजधानीद्वयं २ अग्रेऽपि भाव्यं, 'एवं चेव' इत्यादि, व्यक्तं, नवरं दाक्षिणात्य जिनगृहनैर्ऋतप्रासादयोर्मध्ये इत्यर्थः ४, 'एव' मित्यादि, व्यक्तं, नवरं पाश्चात्यायाः - पश्चिमाभिमुखं वहन्त्याः शीतोदाया दक्षिणस्या For Private & Personal Use Only ४वक्षस्कारे मेरुपर्वतः सू. १०३ ॥३६५॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy