SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeee कुस्तुम्मर्यो-धान्यककगा. कङ्गावोवृहमिछरस्काः 'बरगति वरट्टाः रालका-अल्पशिरस्कार उपलक्षणात् मैसूरावयोऽन्येऽपि धान्यभेदा ग्राह्याः, अनेकानि धाम्या इति-धाभ्यापत्राणि वरणो-वनस्पतिविशेषस्तत्पत्राणि एतत्त्रभृतीनि | यानि हरितकानि पत्रनाकानि मेघमादवास्तुलकादीनि, पूर्व च कुस्तुंबरीशब्देन धान्यभेदः संगृहीतः इदानी तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषु संग्रह इति न पौनरुस्य, अल्लगमूलगहलिह'त्ति आर्द्रकहरिद्रे प्रतीते,एते च सूरणकन्दाद्युपलक्षणभूते, मूलकं-हस्तिदन्तकं, इदं च गृजनादिमूलकोपलक्षणं, एतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह-अलाबुतुम्बं पुष-चिर्भटजातीयं तुम्बकलिङ्गकपित्थामाम्लिकाःप्रतीताः, इदमपि फलशाकोपलक्षणं तेन जीवम्ल्यादिपरिग्रहः, अलाबुतुम्बयोलेम्बत्ववृत्तत्वकृतो भेदः, सच सज्जातीयबीजकृत इति जनप्रसिद्धिः, सर्वशब्देन चोक्तातिरिक्तशाकादीनां ग्रहः, ननु यदि गृहपतिरलमचिरक्रियया मन्त्रसंस्क्रियया धाग्यादिकं निष्पादयति तर्हि किं चर्मरले बीजयप-8 मेन?, तनिरपेक्षतयैव तत् निष्पादयतु, तस्य दिव्यशक्तिकत्वात् , उच्यते, इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य || कार्यजनकत्वनियमात् , अन्यथा सूर्यपाकरसक्तीकारा नलादयः सूर्यविद्यामहिना रसवतीं परिपचन्तोऽपि तन्दुलसूपशाकवेषवारादिसामग्री पेक्षेरनिति, अत एव सुकुशलं-अतिनिपुणं निजकार्यविधावतिनिपुणं शेषं प्राग्योजितं, अथोतगुणयोगि गृहपतिरलं यदवसरोचितं चकार लदाह-तषण'मित्यादि, ततः चर्मरक्षच्छत्ररत्नसम्पुटसंघटनानन्तरं तद् गृहपतिरसं भरतख राज्ञःस एवं विवसस्तदिवस:-उपस्थान दिवसस्तस्मिन् प्रकीर्णकामां-उप्तानां निष्पाविताना Jan Education intel For P e Persone Use Only lainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy