________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२४३॥
Jain Education In
'तर 'मित्यादि ततः स भरतः छत्रस्वं स्कन्धाकारस्योपरि स्थापयति स्थापयित्वा च मणिरवं परामृशति, 'वेढो जाव' ति अत्र मणिरतस्य बेष्ठको वर्णको यावदिति सम्पूर्णो वक्तव्यः पूर्वोक्तः, स च 'तोतं चउरंकुछप्पसाण'मित्यादिकः, परामृश्य व चर्मरत्नछत्ररलसम्पुटमिलननिरुद्धसूर्य चन्द्राखालोके सैन्येऽहर्निश मुद्योतार्थ छत्ररत्तस्य कस्तिभागे मणिर स्थापयति, ननु एवं सति सकलसैम्यावरोधः समजनि, तथा च तत्र कथं भोजनादिविधिरित्या मानं प्रत्याह- 'तस्स य अणतिवर 'मित्यादि, तस्य भरतस्य राज्ञः वो वाच्याम्तरचोतनार्थः गृहपतिरलं-कौटुम्बिकरलमस्तीति गम्यते, किंविशिष्टं १ - इति- अमुना प्रकारेण सर्वजनेषु विश्रुता गुणा यस्य तत्तथा, इतीति किं ?- न विद्यते अतिवरं - अतिप्रधानं वस्तु अपरं यस्मात्तत्तथा, चारुरूपमिति व्यक्तं, तथा शिला इव शिला अतिस्थिरत्वेन चर्मरत्नं तत्र निहितमात्राणां - उत्तमात्राणां न तु लौकिकप्रसिद्ध भूमिखेटनप्रभृतिकर्मसापेक्षाणां 'अत्थमंत'त्ति अर्थवतां - प्रयोजनक्तां भक्षणाद्यर्हाणामित्यर्थः शाल्यादीनां निष्पादकं, यद्वा शिलानिहितानां प्रात इति मम्यं शाल्यादीनां अत्थमंतमेतचि| अस्तमयति मित्रे - सूर्ये सायमित्यर्थः निष्पादक, संवादी चायमप्यर्थः, यदुक्तं श्रीहेमाचार्यकृते ऋषभचरित्रे - "चर्म | रले च सुक्षेत्र, इवोप्तानि दिवामुखे । सायं धान्यान्यजायन्त, गृहिरत्नप्रभावतः ॥ १ ॥ इत्यादि, उभयत्र व्यारुकाने | पदानां व्यत्ययेन निर्देशः प्राकृतत्वात्, तत्र शालयः -- कलमाद्याः यवा - हयप्रियाः गोधूमा मुना माषास्तिलाः कुलत्थाः प्रतीताः षष्टिकाः पट्यहोरात्रैः परिपच्यमानास्तन्दुलाः निष्णावा- वल्लाः चणकाः कोद्रवाः प्रतीताः 'कोरकुंभरि लि
For Private & Personal Use Only
वक्षस्कारे चर्मरत्ने धान्याद्युत्पादनं सू. ६०
॥२४३॥
ww.jainelibrary.org