SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥२४०॥ किमवादिषुरित्याह-'हं भो!'इत्यादि, हं भो! इति सम्बोधने आपातकिराताः यत् णं वाक्यालङ्कारे सर्वत्र यूयं । ३ वक्षस्कारे | देवानुप्रिया! वालुकासंस्तारकोपगता यावदष्टमभक्तिका अस्मान् कुलदेवता मेघमुखान् नागकुमारान् देवान् मनसि मेघमुखदेकुर्वाणा २ स्तिष्ठत, ततो वयं मेघमुखा नागकुमारा देवा युष्माकं कुलदेवताः सन्तो युष्माकमन्तिकं प्रादुर्भूताः तद्व-शिवाराधना दत देवानुप्रियाः! किं कुर्मः-किं कार्य विदध्मः किं आचेष्टामहे-कां चेष्टां कुर्मः कस्मिन् व्यापारे प्रवर्तामहे किं दृष्टिश्च मू. तामह कि ५८ वा भे-भवतां मनःस्वादितं-मनोऽभीष्टमिति कुलदैवतप्रश्नानन्तरं ते यदचेष्टन्त तदाह-'तए ण'मित्यादि, ततस्ते | आपातकिराता मेघमुखानां नागकुमाराणां देवानामन्तिके एतमर्थ श्रुत्वा निशम्य च 'हहतुडे' त्यादि प्राग्वत् उत्थानं | उत्था-ऊर्ध्व भवनं तया उत्तिष्ठन्ति-ऊव भवन्ति इत्यर्थः, उत्थाय च यत्रैव मेघमुखा नागकुमारा देवास्तत्रैवोपागच्छन्ति, उपागत्य च 'करयले'त्यादि प्राग्वत् , मेघमुखान् नागकुमारान् देवान् जयेन विजयेन वर्द्धयन्ति, वर्धयित्वा चैवमवादिषुरिति, यदवादिषुस्तदाह-'एस 'मित्यादि, देवानुप्रिया ! एष कश्चिदप्रार्थितप्रार्थकादिविशेषणविशिष्टो अस्मद्देशोपर्यागच्छति, तेन तथा प्रकारेण णमिति-एनं घत्तेह-प्रक्षिपत यथा पुन यातीति पिण्डार्थः, |अथ यन्मेघमुखा ऊचुस्तदाह-'तए ण'मित्यादि, व्यकं, किमवोचुस्ते इत्याह-एस 'मित्यादि, हे देवानुप्रिया !|8| ॥२४॥ एष भरतो नाम राजा चतुरंतचक्रवर्ती महर्द्धिको महाद्युतिको यावन्महासौख्यः नो खलु एष भरतः शक्यः केनचि-181 देवेन वा-वैमानिकेन दानवेन वा-भवनवासिना किन्नरेणेत्यादि पदचतुष्क व्यन्तरविशेषवाचकं तेन वा शस्त्रप्रयोयेण| For Private Personal Use Only Jan Education Sinww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy