________________
४वक्षस्कारे हैमवतीयपबद्रहाधिकार
मू.७३
श्रीजम्बू- कायाः अवदालो-विदलनं पादादिन्यासे अधोगमनमिति तेन सालिसे इति-सदृशकं यत्तत्तथा, तथा 'ओअवित्ति
द्वीपशा-18 विशिष्ट परिकर्मितं क्षौम-कार्पासिकं दुकूलं-वस्त्रं तदेव पट्टः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगे'न्तिचन्द्री- त्यादि, प्राग्वत् , सुविरचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां यत्र तत्तथा, रक्तांशुकेन-मशकदंशादिया वृत्तिः
निवारणार्थकमशकगृहाभिधानवस्त्रविशेषेण संवृतं, अत एव सुरम्यं, 'पासादीए'इत्यादि पदचतुष्कं प्राग्वत् । अथास्य ॥२८५॥ प्रथमपरिक्षेपमाह-'से णमित्यादि, तत्पद्ममन्येनाष्टशतेन- पद्मानां 'तदोच्चत्वप्रमाणमात्राणां' तस्य-मूलपद्मप्रमाण
स्यार्द्ध-अर्द्धरूपा उच्चत्वे-उच्छ्रये प्रमाणे च-आयामविस्तारबाहल्यरूपे मात्रा-प्रमाणं येषां तानि तथा तेषां, सर्वतः समन्तात् संपरिक्षिप्तं, अत्र जलोपरितनभागे उच्चत्वस्य व्यवहारप्राप्तस्य विवक्षणादर्द्धप्रमाणं सम्भवत्यन्यथा जलावगाहसहितोच्चत्वविवक्षायामुत्तरसूत्रे सातिरेकपञ्चयोजनानि इति वक्तव्यं स्यात् सामान्यतः, उक्तमेव मानं व्यनक्ति-- 'ते ण'मित्यादि, प्रागुक्तप्रायं, एषां वर्णकमाह-'तेसि ण'मित्यादि, व्यक्तं, 'सा ण'मित्यादि, इदमपि व्यक्तं, 'तीसे ण'मित्यादि, व्यक्तं, एषु च श्रीदेव्या भूषणादिवस्तूनि तिष्ठन्ति इति सूत्रानुक्तोऽपि विशेषो बोध्यः । अथ द्वितीयपद्मपरिक्षेपमाह-तस्स ण'मित्यादि, तस्य-मूलपद्मस्यापरोत्तरस्यां-वायव्यकोणे उत्तरस्यां उत्तरपूर्वस्यां-ईशानकोणे च सर्वसङ्कलनया तिसृषु दिक्षु अत्रान्तरे श्रिया देव्याश्चतुर्णा सामानिकसहस्राणां चत्वारि पद्मसहस्राणि प्रज्ञप्तानि, तस्य पद्मस्य पूर्वस्यां दिशि अत्र श्रियाश्चतसृणां महत्तरिकाणां चत्वारि पद्मानि प्रज्ञप्तानि, अत्र प्राग्व्यावर्णितविजयदेव
॥२८५॥
For Private Personel Use Only
I
w
Econ
w.jainelibrary.org