SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ वयवविभागेऽपि कनकमयत्वं स्यादित्याशङ्का निरस्ता, 'अच्छा' इत्येकदेशेन सण्हा इत्यादिपदान्यपि ज्ञेयानि, तेषां व्याख्या च प्राग्वत् । 'तीसे ण'मित्यादि, एतानि सर्वाण्यपि निगदसिद्धानि, शयनीयवर्णकश्चायं जीवाभिगमोक्त:'तस्स णं देवसयणिज्जस्स अयमेआरूवे वण्णावासे पं०, तंजहा-णाणामणिमया पडिपाया सोवण्णिआ पाया णाणामणिमयाई पायसीसगाई जम्बूणयामयाई गत्ताई वइरामया संधी णाणामणिमए चिच्चे रययामई तूली लोहिअक्खामया विम्वोअणा तवणिजमईओ गंडोवहाणियाओ' इति से णं सयणिजे सालिंगणवट्टिए उभओबिब्बोअणे उभओ उण्णए मज्झेणयगम्भीरे गंगापुलिणवालुआउद्दालसालिसए ओअविअखोमदुगुल्लपट्टपडिच्छायणे आइणगरूअबूरणवणी अतूलतुल्लफासे सुविरइअरयत्ताणे रत्तंसुअसंवुडे सुरम्मे पासादीए ४'इति, अत्र व्याख्या-तस्य देवशयनीयस्यायमे18| तद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादाः, मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रति-॥ पादाः, सौवर्णिकाः-सुवर्णमयाः पादाः-मूलपादाः, जाम्बूनदमयानि गात्राणि-ईषादीनि, वज्रमया-वज्ररत्नपूरिताः सन्धयः, 'नानामणिमए चिच्चे' इति चिच्चं नाम व्यूतं विशिष्टं वानमित्यर्थः, रजतमयी तूली लोहिताक्षमयानि विब्बोअणा इति-उपधानकानि उच्छीर्षकाणीतियावत्, तपनीयमय्यो गण्डोपधानिकाः गल्लमसूरकाणीत्यर्थः तच्छयनीयं सह आलिङ्गनवा-शरीरप्रमाणेनोपधानेन यत्तत्तथा, उभयतः-उभौ शिरोऽन्तपादान्तावाश्रित्य विब्बोअणे18 उपधाने यत्र तत्तथा, उभयत उन्नतं मध्ये नतं च तत् नम्रत्वात् गम्भीरं च महत्त्वात् तत्तथा, मङ्गापुलिनवालु Jain Education in For Private Personal Use Only Trainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy