________________
श्रीजम्बूद्वीपशा
वर्णनं
'मित्यादि, व्यक्तं, सम्प्रत्येतयोर्यदस्ति तदाह-'तेसि ण'मित्यादि, तयोर्यमकपर्वतयोरुपरि बहुसमरमणीयो भूमिभागः ।।
४वक्षस्कारे प्रज्ञप्तः, अत्र पूर्वोक्तः सर्वो भूभागवर्णक उन्नेतव्यः, कियत्पर्यन्त इत्याह-यावत्तयोर्बहुसमरमणीयस्य भूभागस्य बहुम-11
यमकूपर्वत न्तिचन्द्री- ध्यदेशभागे द्वौ प्रासादावतंसकौ प्रज्ञप्ती, अथ तयोरुच्चत्वाद्याह-'ते ण'मित्यादि, निरवशेष विजयदेवप्रासादसिंहा-1 या वृत्तिः सनादिव्यवस्थितसूत्रवद्वक्तव्यं, नवरं यमकदेवाभिलापेनेति, अथानयोर्नामार्थ प्रश्नयन्नाह-'सेकेणढेण'मित्यादि. सू.८८
प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे यमकपर्वतयोस्तत्र तत्र देशे तत्र तत्र प्रदेशे क्षुद्रक्षुद्रिकासु यावद्विलपङ्किषु बहून्युत्पलानि | ॥३१९॥
अत्र यावत्पदात् कुमुदादीनि वाच्यानि, तथा यमकप्रभाणीति परिग्रहः, तत्र यमको-यमकपर्वतस्तत्प्रभाणि तदाकाराणीत्यर्थः, तथा यमकवर्णाभानि-यमकवर्णसदृशवर्णानीत्यर्थः, यदिवा यमकाभिधानी द्वौ देवौ महर्द्धिको अत्र परिवसतस्तेन यमकाविति शेषं प्राग्वत् , अथानयो राजधानीप्रश्नावसरः-'कहि ण'मित्यादि, क भदन्त ! यमकयोदेवयोर्य
मिके नाम राजधान्यौ प्रज्ञप्ते ?, गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरेणान्यस्मिन् जम्बूद्वीपे द्वीपे द्वादशयोKजनसहस्राण्यवगाह्यात्रान्तरे यमकयोर्देवयोर्यमिके नाम राजधान्यौ प्रज्ञप्ते, द्वादशयोजनसहस्राण्यायामविष्कम्भाभ्यां
सप्तत्रिंशद्योजनसहस्राणि नव च योजनशतानि अष्टचत्वारिंशदधिकानि किंचिद्विशेषाधिकानि परिक्षेपेण, प्रत्येक २ द्वे अपि प्राकारपरिक्षिप्ते, कीदृशौ तौ प्राकाराविति तत्स्वरूपमाह--'ते णं पागारा'इत्यादि, तौ प्राकारौ सप्तत्रिंशद्योजनानि योजनार्द्धसहितानि ऊर्बोच्चत्वेन मूले अर्द्ध त्रयोदशं योजनं येषु तान्यर्द्धत्रयोदशानि योजनानि विष्कम्भेन
ecenececececeoer
॥39
For Private Personal Use Only
M
Jain Education into
yjainelibrary.org